SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ अण्डरीक चरित्र सर्ग:-५ तेजोऽस्य शीतं रवितीव्र भासा विहन्यते हि प्रशमः क्रुधेव ॥४६४॥ यौष्माकमूनि स्थितमेतदस्ति छत्रं मदीयं सितशीतकान्ति। ॥१९५॥ अस्य प्रभा सूर्यरुचाऽपि नैव प्रहन्यते साधुहदि क्षमेव ॥४६॥ छत्रं तदेतच्च ममाऽभियोगिदेवा भवन्मूनि विभो ! धरन्तु । सर्वेषु वस्तुष्वपि निस्पृहाणां युष्माकमेषा मम भक्तिरस्तु ॥४६६॥ ऊचे मुनिर्देव ! मुनीश्वराणां सितातपत्रेण भवेन्न कार्यम् । वाण्याऽनया त्वं गुरुभक्तिभाजा पुण्याधिकोऽभूरधुना सुरेन्द्रः ॥४६७॥ चन्द्रो वभाषे भगवन् ! द्वितीयभवेऽहमेतद् विमलातपत्रम् । प्रस्थापयिष्यामि भवच्छरीर-छायाकृते कौतुकहेतवे च ॥४६८॥ (विमानेन वन्दित्वा तीर्थानि आगती मुनी-) इत्थं गदित्वाऽथ मुनी प्रणम्य विमानमारोप्य स चन्द्रदेवः। गत्वा मुदा श्रीअभिनन्दनस्य पार्श्वे विमुच्याशु पुनर्जगाम ॥४६९॥ ( अमरशेखरजीवः अयं लक्ष्मीधरः-) ततो निजायुः परिपाल्य शेषं समाधिना मृत्युमवाप साधुः। बभूव चम्पेशमहेन्द्रपुत्रो लक्ष्मीधरोऽयं हि स एव जीवः ॥४७०॥ महेन्द्रभूपेऽथ दिवं प्रयाते लक्ष्मीधरःप्राप यदेष राज्यम् । पूर्वप्रपन्नं तु तदा स चन्द्रः प्रस्थापयामास तदातपत्रम् ॥४७१॥ 18| इतश्च-(वसन्तसेनो देवो जातो मुचकुन्द-नाम्ना-) पवित्रचारित्ररतः क्रमेण संपूरितायुः स वसन्तसेनः । विपद्य सौधर्मसुरेन्द्रलोके बभूव देवो मुचकुन्दनामा ॥४७२॥ For Private & Personal Use Only 00000000000000000000000000000000000000000000000 50000000000000000000000000000000000000000000000 Jain Education International www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy