SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ गुण्डरीक-8 सो वि हु जन्ताइफलं दिट्ठे य अदिए लहइ ॥ २०९ ॥ सोऽपि खलु यानादिफलं दृष्टे च लभते ॥ २०९ ॥ संसारवासं परिहृत्य तस्माद् गृहाण दीक्षां कुरु मोक्षवीक्षांम् । ॥२०१॥ निधेहि तत्वे हृदयं स्वकीयं भो ! दुर्गतिद्वारमथो पिधेहि ॥ ५१०॥ साधुर्गदित्वा विरराम यावत् । तावत् स देवा मृगवेष एव चन्द्रेण तेनैव सहाऽऽजगाम ॥ १११ ॥ यतिनं प्रणम्य चन्द्रो बभाषे बहुभक्तियुक्तः । ४ माहात्म्यमित्थं विमलाचलस्य ( चन्द्रो देव:-) श्रीपुण्डरीकं यतः- हृदा तदा चञ्चुरितं सुमार्गे पुण्यद्रुमैः पम्फुलितं तदाऽऽट्यैः । १२ Jain Education 000000000 तवां हियुग्मं प्रणतं मया यत् ततो मदीयं महदय भाग्यम् ॥ ११२ ॥ भवेत् तदाssसादितैव मुक्तिर्यदा मुदा नंनमितेः सुसाधुः ॥ ५१३॥ तथाच - अद्य प्रभो ! जागरितं हि भाग्यैरचैव नृत्तं सकलैर्गुणौघैः । अद्यैव देहं समभूत् सवर्गं ममात्मनस्त्वीदृशपुण्यदानात् ॥ २१४॥ अत्र प्रस्तावे – (लक्ष्मीधरप्रत्रज्या - ) लक्ष्मीधरः सोऽथ मुनिं बभाषे प्रभो ! व्यवस्थाप्य समग्रराज्यम् । दीक्षां ग्रहीतुं पुनरागमिष्ये विलम्ब्यतां तावदिहैव पूज्यैः || ५१५॥ national उक्त्वेति वाक्यं नृपतिः स चम्पां गतोऽप्रकम्पान्तरवृत्तिरेव । व्रतोत्सवं चास्य विधातुकामी सहेतुस्तौ मुकुन्द - चन्द्रौ ॥५१६ ॥ मोक्षदर्शिनीम् । २-३-४-५ चर-फल-सदनमधातूनां यङन्तानां रूपाणि । ५ ईयतुः । For Private & Personal Use Only 'चरित्रम् सर्ग: ५ ॥२०१॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy