________________
गुण्डरीक-8 सो वि हु जन्ताइफलं दिट्ठे य अदिए लहइ ॥ २०९ ॥ सोऽपि खलु यानादिफलं दृष्टे च लभते ॥ २०९ ॥ संसारवासं परिहृत्य तस्माद् गृहाण दीक्षां कुरु मोक्षवीक्षांम् ।
॥२०१॥
निधेहि तत्वे हृदयं स्वकीयं भो ! दुर्गतिद्वारमथो पिधेहि ॥ ५१०॥ साधुर्गदित्वा विरराम यावत् ।
तावत् स देवा मृगवेष एव चन्द्रेण तेनैव सहाऽऽजगाम ॥ १११ ॥ यतिनं प्रणम्य चन्द्रो बभाषे बहुभक्तियुक्तः ।
४ माहात्म्यमित्थं विमलाचलस्य
( चन्द्रो देव:-) श्रीपुण्डरीकं
यतः- हृदा तदा चञ्चुरितं सुमार्गे पुण्यद्रुमैः पम्फुलितं तदाऽऽट्यैः ।
१२
Jain Education
000000000
तवां हियुग्मं प्रणतं मया यत् ततो मदीयं महदय भाग्यम् ॥ ११२ ॥
भवेत् तदाssसादितैव मुक्तिर्यदा मुदा नंनमितेः सुसाधुः ॥ ५१३॥
तथाच - अद्य प्रभो ! जागरितं हि भाग्यैरचैव नृत्तं सकलैर्गुणौघैः ।
अद्यैव देहं समभूत् सवर्गं ममात्मनस्त्वीदृशपुण्यदानात् ॥ २१४॥ अत्र प्रस्तावे – (लक्ष्मीधरप्रत्रज्या - ) लक्ष्मीधरः सोऽथ मुनिं बभाषे प्रभो ! व्यवस्थाप्य समग्रराज्यम् । दीक्षां ग्रहीतुं पुनरागमिष्ये विलम्ब्यतां तावदिहैव पूज्यैः || ५१५॥
national
उक्त्वेति वाक्यं नृपतिः स चम्पां गतोऽप्रकम्पान्तरवृत्तिरेव ।
व्रतोत्सवं चास्य विधातुकामी सहेतुस्तौ मुकुन्द - चन्द्रौ ॥५१६ ॥
मोक्षदर्शिनीम् । २-३-४-५ चर-फल-सदनमधातूनां यङन्तानां रूपाणि । ५ ईयतुः ।
For Private & Personal Use Only
'चरित्रम्
सर्ग: ५
॥२०१॥ www.jainelibrary.org