________________
सर्ग:
पुण्डरीक- लक्ष्मीधरोऽनृपति : स्वराज्ये सहस्रमल्लं सुतमभ्यषिश्चत् ।
ततो व्रतस्नानकृतेऽधितष्ठौ स मण्डपान्तः शुचिहेमपद्यम् ॥५१७५ १२०२॥ अशीतिलक्षाः प्रमिताः प्रवृद्धाः स्थानेषु संस्थाप्य निजेषु पुत्रान् ।
वैराग्यवन्तो वरमण्डलेशाः स्नानाय पट्टेष्वथ तत्र तस्थुः ॥१८॥ क्षीराम्बुधेरम्बुभिरात्मदेव-देवीयतो तो मुचकुन्द-चन्द्रौ।
लक्ष्मीधरस्याऽखिलमण्डपेशैः सहाऽभिषेकं विधिना व्यधत्ताम् ॥५१९॥ स राजा गजराजरूढः प्रौढाश्वसंस्थैरितरैस्तु सर्वैः।
वृतो व्रताय प्रचचाल दिव्यैर्वस्त्रैः सुवर्णाभरणमनोज्ञः ॥२०॥ देवो तदा तो मुचकुन्द-चन्द्रौ लक्ष्मीधरे प्रीतिभरं धरन्तौ।
दिव्यानि रूपाणि बहनि कृत्वा विचक्रतुः प्रक्षणकानि तत्र ॥२१॥ इतश्च-प्रभावनार्थ मृगवेषदेवश्चकार चारुं गुरुमण्डपं सः।
___ मध्येऽस्य च श्रीऋषभस्य मूर्ति- चतुष्टयं पुष्टमनाः सुवर्णैः ॥५२२॥ सिंहासनं पूर्वदिशो विभागे स्थालं प्रपूर्ण च सुगन्धचूर्णैः ।
तदा प्रचक्रे मृगवेषदेवः श्रीपुण्डरीको निषसाद तत्र ॥२२॥ अथ-लक्ष्मीधरोऽशीतिसुलक्षसंख्यैस्तैमण्डलेशैः सह मण्डपाये।
000000000000000000000000005005000000000
WORDPOOOOOOOOOO00000000000000000000000000000000000
नाटकानि ।
8॥२०॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.