SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 200000 सर्ग:-५ C समेत्य हर्षादथ चन्द्रदेवं जगाद भोः! छत्रमिदं नय स्वम् ॥५२४ ॥8 गजादयोत्तीर्य स मण्डलेशैयुतः प्रणम्य प्रणयेण सम्यक् । ॥२०३॥ - प्रयच्छ दीक्षां भगवन् ! ममेति व्यजिज्ञपत् तं मुनिपुण्डरीकम् ॥५२५॥ ततश्च- युगादितीर्थकरनाममिनं गीतं भणन्तीषु वरामरीषु । श्रीजैनदीक्षां विधिना नृपस्य देहे सुमात्रैनिदधे मुनीन्द्रः ॥५२६॥ 8 लक्ष्मीधरे राजमुनो पुरस्थे हृष्टे निविष्टे च सभाजनेऽस्मिन् । सद्देशनां धर्मनिवेशनाय प्रोवाच वाचंयमराजराजः ॥५२७॥ तथाहिजातस्तोत्रमिदं हि गोत्रमखिलं धन्या जनिस्तेऽजनि बुद्धिः शुद्धिमियाय पारपटलं प्र.प क्षयं तेऽखिलम् । संसारोऽपससार सारसुकृताऽऽसारेण संप्रेरितो हे साराधिक! यजिनेन्द्रदुहिता दीक्षा भवन्तं श्रिता ॥२८॥ यतः- (प्रव्रज्यामाहात्म्यम्-) उक्कोसं व्वत्थयं आराहइ जाव अच्चुयं कप्पं । उत्कृष्टं द्रव्यरतवमाराधयति यावदच्युतं कल्पम् । भावस्थएण पामइ अंतमुहत्तेण निव्वाणं ॥५२९ भावरतवेन प्राप्नोति अन्तर्मुहर्तन निर्वाणम् ॥५२९०४ एगदिवसं पि जीवो परवजमुवागओ अनन्नमणो । एकदिवसमपि जीवः प्रव्रज्यामुपागतोऽनयमनाः। जइविन पामइ मोक्खं अवस्सवेमाणिओ होई ॥५३०. यद्यपि न प्राप्नोति मोक्षमवश्यवैमानिको भवति॥५३०४ विशेषलोऽपि ते धन्याः भोगान् भूयोऽनुभूय ये । अन्तेऽपि तोषितारमानस यजन्ति क्रुद्धभोगिवत् ।। 000000000000000 DOOOOOOOOOOOOOOOOOOOOOM 300000000 Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy