SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२०४॥ ४ १२ ( किं पुनस्तेषां ये बाल्येऽपि त्यजन्ति इति भावः ) उक्त्वेति वाक्यं विरते मुनीन्द्रे स चन्द्रदेवो न्यगदत् प्रणम्य | प्रभो ! भवन्मूर्ध्नि सितातपत्रं विधृत्य तापं पथि वारयामि ॥ २३२ ॥ मुनिर्बभाषे शृणु चन्द्रदेव ! छत्रेण कार्यं नहि किञ्चिदस्ति । Marati मतीनां छाया -ऽऽतपौ नो सुख - दुखः हेतु ॥ २३३॥ इत्थं प्रभुश्रीगुरुपुण्डरीकः श्रीचन्द्रदेवेन महार्हभक्त्या | ( अन्यदेशे प्रविचचार पुण्डरीकः -- ) साधुनाम्बुसेकप्रसृतिमतिलता सुतिवाक्यप्रसूनैः संवास्याऽशेषवास्या न मर - नरवरान् प्रस्फुरद्बोधगन्धैः । वाञ्छन्नन्यत्र देशे प्रविचरणमसौ पुण्डरीको गणेशो भूमावालोक्य वामे - तर चरणमथो सिंहपीठाश्यधत्त ॥ २३५॥ गणाधीशं तत्र स्वगुरुमुरुबोधप्रदममुं विहाराय प्रोग्रन्मनसमवगम्य द्रुतमतः । बभूव श्रीशत्रुंजयविमलय । त्रोद्यतमना विनेयानां वर्गों विनय गुणकर्पूरकलशः ।। २३६ ( पञ्चमः सर्गः - ) श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजत्यो जाड्यस्थितिरप्य नूत् प्रतिदिनं प्रासाद्भुतप्रातिभः। तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकम भोः श्रीशत्रुंजयदीपकस्य चरिते सर्गोऽभवत् पञ्चमः ॥ २३७ ॥ ॥ इति श्रीरत्नप्रभसूरिशिष्याचार्यश्री कमलप्रभविरचिते पुण्डरीकच रिते श्रीलक्ष्मी वरप्रति बोधवर्णनो नाम पञ्चमः सर्गः ॥ Jain Education national छतदा मूर्धनि धार्यमाणं निषेधयामास विवेकविज्ञः ॥ ५३४॥ १ उर्विशालः । For Private & Personal Use Only चरित्रंसर्ग: ५ ॥२०॥
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy