Book Title: Pragnapanopang Tritiya Pad Sangrahani Author(s): Vijayjinendrasuri Publisher: Harshpushpamrut Jain Granthmala View full book textPage 8
________________ खित्तबहुत्तेण विदेहवासिणो हुंति बहुतरा पुरिसा। अवरेण अहोलोइयगामेसु बहुत्तमा हुंति ॥ १५ ॥ तम्हा तेऊ मणुया, सिद्धा विहु हुँति भणियपरिमाणा। . मणुयगईए सिडा, . हवंति जं तेण मणुयसमा ॥ १६ ॥ इह मनुष्या एव सिध्यन्ति नान्ये । मनुष्या अपि सिध्यन्तो येवाकाशप्रदेशेविह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेपूर्ध्वमपि गच्छन्ति तेष्वेव चोपर्यवतिष्ठन्ते, न मनागपि वङ्क गच्छन्ति सिध्यन्ति वा, इत्यतो मनुष्यसमत्वं सिद्धानामल्पबहुत्वमाश्रित्य । अयमर्थः-यस्यां दिशि मनुष्याः स्तोकास्तस्यां सिद्धा अपि स्तोकाः, यस्यां, दिशि मनुष्या अधिकास्तस्यां सिद्धा अप्यधिकाः ॥ १६ ॥ वाऊ १ पंतरदेवा २, पुव्वेण १ ऽवरेण २ उत्तरेणं ३ तु । दाहिणओ ४ य कमेणं थोवा १, बहु २ बहुग ३ बहुग ४ त्ति ॥१७॥ सुसिरंमि होइ वाऊ घणंमि सो नत्यि तेण पुवाए । सुसिरअभावा वाऊ थोवो तह वंतरसुरा य ॥१८॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76