Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 60
________________ ५७ ष्टसङ्घयेयप्रदेशावगाढानि । असङ्ख्थेयप्रदेशावगाढा: पुद्गला द्रव्यार्थ तयाऽसङ्घयेयगुणाः, असङ्ख्यातस्यासङ्ख्यात भेदभिन्नत्वात्, तएव प्रदेशार्थतयाऽसङ्ख्येयगुणाः । कालतश्चैकसमयस्थितिकादीनि क्षेत्रावगाढवद्वाच्यानि ॥ ११० ॥ कालाई जह पुग्गल कक्कडम गुरु लहु फासाओ । ओगाढा जह नेया इत्थ पएसापएसडो ॥ १११ ॥ भावत .एकगुणकालकादयः पुद्गलद्रव्यवद्वाच्याः । तथाहि - अनन्तासुका एकगुणकालका द्रव्याथतया स्तोकाः १। त एवैकगुणकालकाः प्रदेशार्थतयाऽनन्तगुणाः २ । अणव tra एकगुणकालका द्रव्यप्रदेशार्थाभ्यामनन्तगुणाः ३ । सङ्ख्याताणुका एकगुणकाला द्रव्यतः सङ्खयेयगुणाः ४ । त एवैकगुणकालाः प्रदेशतः सङ्ख्येयगुणाः ५ । असङ्ख्याताणुका एकगुणकाला द्रव्यतोऽसङ्घयेयगुणाः ६ । त एवैकगुणकालाः प्रदेशतोऽसङ्घयेयगुणाः ७ । एवमनन्ताणुकाः सङ्ख्थेयग णकाला द्रव्यतः स्तोका १ । त एवं सङ्ख्थेयग ुणकालाः प्रदेशतोऽनन्तगुणाः २ । अणवः सङ्ख्थेयग ुणकालाः द्रव्यप्रदेशार्थाभ्यामनन्तगुणाः ३ । सङ्घयाताकाः सङ्ख्येयगुणकाला द्रव्यतः सङ्ख्येयगुणाः ४ । त एव सङ्ख्यगुणकालाः प्रदेशतः सङ्ख्येयगुणाः ५ । असङ्ख्याताणुकाः सङ्ख्येयगु णकाला द्रव्यार्थतयाऽसङ्ख्येयग ुणाः

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76