Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
५८
६ । त एव सङ्खथेयगुणकालाः प्रदेशतोऽसङ्खथेयगुणाः ७। एवमनन्ताणुकादयोऽसङ्ख्यातगुणकाला अनन्तगुणकालका वाच्याः ७। ___ एवं शेषवर्णगन्धरसस्पर्शा अपि । परं कर्कशादय एकप्रदेशाधवगाढवद्वाच्याः। यथा एकप्रदेशावगाढा एकगुणकर्कशाः स्तोकाः १ । सङ्खयेयप्रदेशावगाढा एकगुणकर्कशा द्रव्यतः सङ्खयेयगुणाः २। त एव प्रदेशतः सङ्ख्थेयगुणाः ३ । असङ्ख्येयप्रदेशावगाढा एकगु णकर्कशा द्रष्यतोऽसङ्खयेयगुणाः ४ । त एव प्रदेशार्थतयाऽसङ्खयेयगुणाः । एवं सङ्खये यासङ्खथे यानन्तगु णकर्कशादयोऽपि वाच्याः । एवं मृदुग रुलघवः । एतद्गाथाभावना वृत्तावतिदेशेनोक्ता प्रज्ञापनासूत्रात्संभाव्य लिखितास्तीति ज्ञेयम् ॥ १११ ॥ जह दुपएसोगाढा,
दव्वहाए उ कप्पिय सहस्सं । ते उ पएसहाए,
दु चिय इय कालभावावि॥११२॥ खंधा अणवो वा जे
- एगपएसावगाहिणो ते 'उ । लोगपएसपमाणा,
इफिक्के जमवगाढत्ति ॥११३॥

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76