________________
आनतदेवाः सङ्ख्य यगुणाः ११ । सप्तमपृथिवीनरयिका असवय यगुणाः, श्रेण्यसङ्खथे यभागगतनभप्रदेशराशिप्रमाणत्वात् १२॥११७॥ छट्ठाइ १३ सहस्सारे १४
महसुक्के १५ पंचमाइ १६ लंतम्मि १७ । पंकाइ १८ बंभलोए :१९,
तथा पुढवोह २० माहिंदे २१ ॥११८॥ कमसो असंखगुणिया, . सणंकुमारे य २२ हुतसंखिज्जा । दुच्चाए २३ असंखिजा
मुच्छिममणुयावि २४ एमेव ॥१९॥ तेसिं तु असंखगुणा
ईसाणसुरा उ २५ संखदेवी उ २६ । सोहम्मकप्पदेवा २७
__ देवी संखिन्न २८ कमसो य ॥ २० ॥ षष्ठपृथिवीनारका असङ्ख्य यगुणाः १३ । सहस्रारदेवा असङ्ख्य यगणाः १४ । महाशुक्रऽसङ्खये यगुणाः, यतः सहसारे षट् महाशुक्रे चत्वारिंशत् सहस्राणि विमानानाम् , अधोऽधोविमानेषु देवानां बहुबहुतरत्वाच १५। पञ्चमपृथिव्यां १६ लान्तके १७ चतु• पङ्कप्रभायां १८ ब्रह्मलोके १६