Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 64
________________ आनतदेवाः सङ्ख्य यगुणाः ११ । सप्तमपृथिवीनरयिका असवय यगुणाः, श्रेण्यसङ्खथे यभागगतनभप्रदेशराशिप्रमाणत्वात् १२॥११७॥ छट्ठाइ १३ सहस्सारे १४ महसुक्के १५ पंचमाइ १६ लंतम्मि १७ । पंकाइ १८ बंभलोए :१९, तथा पुढवोह २० माहिंदे २१ ॥११८॥ कमसो असंखगुणिया, . सणंकुमारे य २२ हुतसंखिज्जा । दुच्चाए २३ असंखिजा मुच्छिममणुयावि २४ एमेव ॥१९॥ तेसिं तु असंखगुणा ईसाणसुरा उ २५ संखदेवी उ २६ । सोहम्मकप्पदेवा २७ __ देवी संखिन्न २८ कमसो य ॥ २० ॥ षष्ठपृथिवीनारका असङ्ख्य यगुणाः १३ । सहस्रारदेवा असङ्ख्य यगणाः १४ । महाशुक्रऽसङ्खये यगुणाः, यतः सहसारे षट् महाशुक्रे चत्वारिंशत् सहस्राणि विमानानाम् , अधोऽधोविमानेषु देवानां बहुबहुतरत्वाच १५। पञ्चमपृथिव्यां १६ लान्तके १७ चतु• पङ्कप्रभायां १८ ब्रह्मलोके १६

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76