Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्तिपञ्चेन्द्रियादयोऽपर्याप्तद्वीन्द्रियपर्यन्ताः प्रत्येकमगुलासखये यभागमात्रखण्डानि सूचीरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा विशेषेणोक्तास्तथाप्यगुलासङ्खये यभागस्य विचित्रत्वादित्थं विशेषाधिकत्वं न विरुद्धम् ५२ । प्रत्येकचादरवनस्पतिकायिकाः पर्याप्ता असङ्ख्य यगुणाः, यद्यपि चापर्याप्तद्वीन्द्रियादिवत्पर्याप्तबादरवनस्पतिकायिका अप्यगुलासङ्खये यभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रोक्तास्तथाप्यगुलासङ्खये यभागस्यासङ्खये यभेदभिन्नत्वाद्वादरपर्याप्त प्रत्येकवनस्पतिपरिमाण-चिन्तायामगुलासङ्खयेयभागोऽसङ्खयेयगुणहीनो गृह्यते ततो न कश्चिद्विरोधः ५३ ॥१२४॥ बायरनिगोअ समत्ता ५४,
पुढवी ५५ आऊ ५६ वाऊ ५७ एमेव । कमसो असंखगुणिया ५८
पायरतेऊ असंपुन्ना ५८ ॥ १२५ ॥ पत्तेयवणं ५९ बायर निगोय ६०
पुढवि ६१ जल ६२ वाउ ६३ तह चेव । सव्वे वि अपज्जत्ता
असंखया मुहुमतेऊ अ ६४ ॥ १२६ ॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76