Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 67
________________ ६४ ये यगुणाः, वृहत्तरप्रतरासङ्खये यभागवय॑सङ्खये यश्रेणिगतप्रदेशराशिप्रमाणत्वात् ३४ । तेषां स्त्रियः सङ्घय यगुणाः, त्रिगुणत्वात् ३५ ॥ १२१॥ जलयरपुरिसा ३६ इत्थी ३७ वणपुरिसा, ३८ इत्थि ३९ जोइसुर ४० इत्थी ४१ । कमसो संखिजगुणा विहगनपंसा य संखिजा ४२ ॥ १२२॥ थल ४३ जलयरा ४४ नपंसा चरिंदिसमत्त हुंति संखगुणा ४५ । पंचिंदिय ४६ बेइंदिय ४७ तेइंदिय ४८ समत्त सविसेसा ॥ १२३ ॥ जलचरपञ्चेन्द्रियतिर्यकपुरुषाः सङ्ख्यं यगुणाः, वृहत्तरप्रतरालय यभागवय॑सङ्खये यश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् ३६ । तेषां स्त्रियः सङ्घय यगुणाः, त्रिगुणत्वात् ३७ । व्यन्तरदेवाः सञ्जय यगुणाः, यतः सङ्खये ययोजनकोटीकोटीप्रमागानि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावान् व्यन्तरदेवदेवीसमुदायः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः३८ । व्यन्तयः सङ्खये यगुणाः द्वात्रिंशद्गुणत्वात् ३६ । ज्योतिष्कदेवाः सङ्खये यगुणाः, ते हि सामान्यतः षट्पञ्चाशदधिकशतद्वयाङ्गुलः

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76