SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४ ये यगुणाः, वृहत्तरप्रतरासङ्खये यभागवय॑सङ्खये यश्रेणिगतप्रदेशराशिप्रमाणत्वात् ३४ । तेषां स्त्रियः सङ्घय यगुणाः, त्रिगुणत्वात् ३५ ॥ १२१॥ जलयरपुरिसा ३६ इत्थी ३७ वणपुरिसा, ३८ इत्थि ३९ जोइसुर ४० इत्थी ४१ । कमसो संखिजगुणा विहगनपंसा य संखिजा ४२ ॥ १२२॥ थल ४३ जलयरा ४४ नपंसा चरिंदिसमत्त हुंति संखगुणा ४५ । पंचिंदिय ४६ बेइंदिय ४७ तेइंदिय ४८ समत्त सविसेसा ॥ १२३ ॥ जलचरपञ्चेन्द्रियतिर्यकपुरुषाः सङ्ख्यं यगुणाः, वृहत्तरप्रतरालय यभागवय॑सङ्खये यश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् ३६ । तेषां स्त्रियः सङ्घय यगुणाः, त्रिगुणत्वात् ३७ । व्यन्तरदेवाः सञ्जय यगुणाः, यतः सङ्खये ययोजनकोटीकोटीप्रमागानि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावान् व्यन्तरदेवदेवीसमुदायः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः३८ । व्यन्तयः सङ्खये यगुणाः द्वात्रिंशद्गुणत्वात् ३६ । ज्योतिष्कदेवाः सङ्खये यगुणाः, ते हि सामान्यतः षट्पञ्चाशदधिकशतद्वयाङ्गुलः
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy