SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रमाणानि सूचीरूपाणि खण्डानि यान्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पास्ते ४०। ज्योतिष्कदेव्यः सङ्खये यगुणाः द्वात्रिंद् गुणत्वात ४१ । खचरपञ्चेन्द्रियनपुंसकाः सङ्खये यगुणाः ४२॥१२२॥ स्थलचरपञ्चेन्द्रियनपुंसकाः सङ्खये यगुणाः ४३ । जलचरपञ्चेन्द्रियनपुंसकाः सङ्खये यगुणाः ४४। पर्याप्तचतुरिन्द्रियाः सङ्खये यगुणाः ४५। पर्याप्तपञ्चेन्द्रियाः संझ्यसंज्ञिभेदा विशेषाधिकाः ४६ । पर्याप्तद्वीन्द्रिया विशेषाधिकाः ४७ । पर्याप्तत्रीन्द्रिया विशेषाधिकाः, यद्यपि पर्याप्तचतुरिन्द्रियादीनां पर्याप्तत्रीन्द्रियपर्यन्तानां प्रत्येकमगुलासङ्खये यभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वेऽप्यङ्गुलसङ्खये यभागस्य सङ्खये यभेदभिन्नत्वादित्थं विशेषाधिकत्वं न विरुद्धम् ४८॥ १२३ ॥ पंचिंदिय अपजत्ता, असंख ४९ चउ ५० तिदि ५१ विदि ५२ सविसेसा । वणपत्तेयसमत्ता असंखगुणिया, मुणेयव्वा ५३ ॥ १२४ ॥ अपर्याप्तपञ्चेन्द्रिया असङ्ख यातगुणाः ४६ । अपर्याप्तचतुरिन्द्रिया विशेषाधिकाः ५० । अपर्याप्तत्रीन्द्रिया विशेषाधिकाः ५१ । अपर्याप्तद्वीन्द्रिया विशेषाधिकाः, यद्यपि चाप
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy