Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 66
________________ ६३ ण्यात् २७। सौधर्मदेव्यः सङ्खये यगुणाः, द्वात्रिंशद्गुण स्वात् २८ ॥ १२० ॥ भवणसुर असंखिज्जा २९, देवी संखिज्ज ३० रयण अस्संखा ३१ | स्वयहरपुरिसा ३२ इत्थी ३३ थलयरपुरिसा य ३४ इत्थीओ ३५ ॥१२१॥ भवनवासिनोऽसङ्खये यगुणाः, यतोऽङ्गु लमात्र क्षेत्रप्रदेशराशेः संबन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गत किञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च तद्देवाः २६ । भवनपतिदेव्यः सङ्खये यग ुणाः, द्वात्रिंशद्गुणत्वात् ३० । रत्नप्रभानारका असङ्खये यग णाः, अड्गु लमात्रक्षेत्र प्रदेशराशेः संबन्धिनि प्रथमे वर्गमूले द्वितीये वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणत्वात् ३१ । खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्खये यगुणाः, प्रतरासङ्खये यभागवर्त्त्यसङ्ख्यं यश्रेणिनभः - प्रदेशराशिप्रमाणत्वात् ३२। खचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्खये यगुणाः, त्रिगुणत्वात् ३३ । स्थलचरपञ्चेन्द्रियतिर्यक्पुरुषाः सङ्ख

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76