SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५७ ष्टसङ्घयेयप्रदेशावगाढानि । असङ्ख्थेयप्रदेशावगाढा: पुद्गला द्रव्यार्थ तयाऽसङ्घयेयगुणाः, असङ्ख्यातस्यासङ्ख्यात भेदभिन्नत्वात्, तएव प्रदेशार्थतयाऽसङ्ख्येयगुणाः । कालतश्चैकसमयस्थितिकादीनि क्षेत्रावगाढवद्वाच्यानि ॥ ११० ॥ कालाई जह पुग्गल कक्कडम गुरु लहु फासाओ । ओगाढा जह नेया इत्थ पएसापएसडो ॥ १११ ॥ भावत .एकगुणकालकादयः पुद्गलद्रव्यवद्वाच्याः । तथाहि - अनन्तासुका एकगुणकालका द्रव्याथतया स्तोकाः १। त एवैकगुणकालकाः प्रदेशार्थतयाऽनन्तगुणाः २ । अणव tra एकगुणकालका द्रव्यप्रदेशार्थाभ्यामनन्तगुणाः ३ । सङ्ख्याताणुका एकगुणकाला द्रव्यतः सङ्खयेयगुणाः ४ । त एवैकगुणकालाः प्रदेशतः सङ्ख्येयगुणाः ५ । असङ्ख्याताणुका एकगुणकाला द्रव्यतोऽसङ्घयेयगुणाः ६ । त एवैकगुणकालाः प्रदेशतोऽसङ्घयेयगुणाः ७ । एवमनन्ताणुकाः सङ्ख्थेयग णकाला द्रव्यतः स्तोका १ । त एवं सङ्ख्थेयग ुणकालाः प्रदेशतोऽनन्तगुणाः २ । अणवः सङ्ख्थेयग ुणकालाः द्रव्यप्रदेशार्थाभ्यामनन्तगुणाः ३ । सङ्घयाताकाः सङ्ख्येयगुणकाला द्रव्यतः सङ्ख्येयगुणाः ४ । त एव सङ्ख्यगुणकालाः प्रदेशतः सङ्ख्येयगुणाः ५ । असङ्ख्याताणुकाः सङ्ख्येयगु णकाला द्रव्यार्थतयाऽसङ्ख्येयग ुणाः
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy