________________
खित्तबहुत्तेण विदेहवासिणो हुंति बहुतरा पुरिसा। अवरेण अहोलोइयगामेसु बहुत्तमा हुंति ॥ १५ ॥
तम्हा तेऊ मणुया,
सिद्धा विहु हुँति भणियपरिमाणा। . मणुयगईए सिडा, .
हवंति जं तेण मणुयसमा ॥ १६ ॥ इह मनुष्या एव सिध्यन्ति नान्ये । मनुष्या अपि सिध्यन्तो येवाकाशप्रदेशेविह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेपूर्ध्वमपि गच्छन्ति तेष्वेव चोपर्यवतिष्ठन्ते, न मनागपि वङ्क गच्छन्ति सिध्यन्ति वा, इत्यतो मनुष्यसमत्वं सिद्धानामल्पबहुत्वमाश्रित्य । अयमर्थः-यस्यां दिशि मनुष्याः स्तोकास्तस्यां सिद्धा अपि स्तोकाः, यस्यां, दिशि मनुष्या अधिकास्तस्यां सिद्धा अप्यधिकाः ॥ १६ ॥ वाऊ १ पंतरदेवा २,
पुव्वेण १ ऽवरेण २ उत्तरेणं ३ तु । दाहिणओ ४ य कमेणं
थोवा १, बहु २ बहुग ३ बहुग ४ त्ति ॥१७॥ सुसिरंमि होइ वाऊ घणंमि सो नत्यि तेण पुवाए । सुसिरअभावा वाऊ थोवो तह वंतरसुरा य ॥१८॥