Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 44
________________ धस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरं,एतद्वयमप्यधोलोकतियग्लोक उच्यते। तत्र ये विग्रहगत्या तत्रस्थतया वा वर्तन्ते ते विशेषाधिकाः । कथम् ?, इह येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके इलिकागत्या समुत्पद्यमाना अधिकृतप्रतरद्वयं स्पृशन्ति, ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्त्तन्ते ते विवक्षितप्रतरद्वयवर्तिनः । ये पुनरधोलोका - लोके उत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति न ते गृह्यन्ते, तेषां' त्रैलोक्यस्पर्शित्वात् । केवलमू लोकादधोलोको विशेषाधिक इत्यधोलोकात्तिर्यग्लोक उत्पद्यमाना ऊर्ध्वलोकापेक्षया विशेपाधिकाः २ । तेभ्यस्तिर्यग्लोकवर्तिनोऽसङ्खयेयगुणा इति, उक्तक्षेत्रद्विकात्तिर्यग्लोकक्षेत्रस्यासङ्घयेयगुणत्वात् ३। तेभ्यस्त्रैलोक्यसंस्पर्शिनोऽसङ्खयेयगुणाः, इह ये केवले ऊ लोकेऽधोलोके तिर्यग्लोके वा वर्तन्ते, ये च विग्रहगत्यो लोकतिर्यग्लोकावधोलोकतिर्यग्लोको वा स्पृशन्ति ते न गण्यन्ते । किन्तु ये विग्रहगत्यापन्नास्त्रीनपि लोकान् स्पृशन्ति ते परिग्राह्याः । ते च तिर्यग्लोकवर्तिभ्योऽसङ्खयेयगुणा एव । कथम् १, इह बहवः प्रतिसमयमलोकेऽधोलोके च सूक्ष्मनिगोदा उद्वर्तन्ते । ये तु तिर्यग्लोकवर्तिनः सूक्ष्मनिगोदा उद्वर्त्तन्ते तेऽधो१. "तेषां सूत्रान्तरविषयत्वात् ।" इति प्रज्ञापनाटीकायाम् ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76