Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 42
________________ उड्डतिरियमि थोवा १ w ३६ अह तिरिए हुति तो विसेसहिआ २ । तिरियंमि अरुंखगुणा -३, असंखगुणिया उ तेलोए ४ ।। ९४ ।। उडुमि असंखगुणा ५, जिआ विसेसाहिआ अहोलोए ६ । वित्तबहुत्तणेण य, जह्नुत्तरं जीवबहुयत्तं ।। ९५ ।। तिरियलोयस्स उ अंतो आई उड्डस्स पयरदुगमेयं । उड्डतिरियं ति भिन्नइ एवं चिय होइ अहतिरियं ॥ ९६ समुघायविग्गहेहिं फुसंति जे देहिणो उ तियलोयं । तेलुक्कत्था ते इह भावत्थो वित्तिओ नेओ ॥ ९७ ॥ सर्वस्तोका ऊर्ध्वतिर्यग्लोके । इहोर्ध्वलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमा - काशप्रदेशप्रतरमेष ऊर्ध्वतिर्यग्लोकः । इयमत्र भावनाइह सामस्त्येन चतुर्दशरज्ज्वात्मकलोकस्त्रिधा भिद्यते, ऊर्ध्वलोकः १ तिर्यग्लोकः २ अधोलोकश्च ३ । रुचकाच्चैतेषां विभागः, तथाहि - रुचकस्याधस्तान्नवयोजनशतानि रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः, तस्याधस्तादधोलोकः, उपरिष्टादूर्ध्वलोकः । तत्र रुचकसमाद्भूभागान्नवयोजनश

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76