Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 51
________________ ४८ गुणाः, वैमानिकदेवानां शेषकायानां चोदू लोकात्तिर्यग्लोके मानुषीत्वेनोत्पद्यमानानां तथा तिर्यग्लोकगतमनुष्यस्त्रीणामृदुर्वलोके समुत्दित्सूनां मारणान्तिकसमुद्घातेन दूरतरमृर्द्धाविक्षिप्तात्मप्रदेशानामद्यापि कालमकुर्वतीनां यथोक्तप्रतरद्वयस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात् २ | द्वितीयादिलोकभेदचतुष्टये मनुष्यवद्भावना कार्या, मानुषीणां संमूहिंमत्वाभावान्नासङ्ख्यातत्वम् ।। १०१ ।। पंचम १ पढम २ चरथे ३, दुय ४ छ ५ तइए ६ वि सुरदेवी | थोव १ असंखा २ संखा ३, अस्संखा ४ दोसु संखगुणा ६ ॥ १०२ ॥ ॥ दारं २४ ॥ पञ्चम ऊर्ध्वलोके सामान्यतो देवाः स्तोकाः, वैमानि - कदेवानामेव तत्र भावात् तेषां चाल्पत्वात् । येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहादौ मन्दरादिषु गच्छन्ति तेऽपि स्वल्पा एवेति सर्वस्तोकाः १ । तेभ्यः प्रथमे ऊर्ध्वलोकतिर्यग्लोकेऽसङ्खयेयगुणः, तद्धि ज्योतिष्काणां प्रत्यासन्नमिति स्व स्थानम, तथा भवनपतिव्यन्तरज्योतिष्काणां मन्दरादौ सौधर्मादिकल्पगताः स्वस्थाने गमनागमनेन, तथा ये सौधर्मादिषु देवत्वेनोत्पत्सवो देवायुः प्रतिसंवेदयमानाः स्वोत्पत्तिदेश

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76