Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 40
________________ ३७ चरिमाउ अचरिमाणं, गंतगणा हुंति सिद्धसमा ।। ८७ ॥ इह अचरिमा अभव्या, .. चरिमा पुण भावि चरमभवगहणा । ते सिद्धसमा तुल्ला, जमईयाणागयडा. य ।। ८८ ॥ दारं २२ ॥ - येषां चरमो भवः संभवी योग्यतयापि । ते चरमा उच्यन्ते ते चार्थाद्भव्याः । इतरेऽचरमा अभव्या सिद्धाश्च । उभयेषामपि चरमभवाभावात् । तत्र सर्वस्तोका अचरमाः, अभव्यानां च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात् । तेभ्योऽनन्तगणाश्चरमाः, अजघन्योत्कृष्टानन्तानन्तकपरिमाणत्वात् । 'इह' एतद्गाथोक्ता "जमईआणागयडा य” इति युक्तिरत्राधिकारे वृत्तौ न दृष्टेति ॥ ८७ -८८ ॥ द्वारम् २२ ॥ जीवा १ पुग्गल २ समया ३, दव्व ४ पएसा ५ य पज्जवा ६ चेव । थोवा १ गंता २ पंता ३, विसेसेमहिआ ४ दुवे गंता ६ ॥८९॥ इविकको जियदेसो गंताणतेहि कम्मगअणहिं। परिवेदिउ त्ति तेणं जीवाणं पुग्गला णंता ॥ ९० ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76