Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 27
________________ इत्तो उ पम्हलेसा बहुया जेणं तु लंनगाईणं। देवाणं संखगुणा सणंकुमाराइणो देवा ॥ ६६ ॥ चोएइ असंखगणा तेउलेसा कहं न हुज्जेह । ताराउ असंखगुणा भवणव ईण विजओ भणिया॥६७॥ किं पुण सणंकुमारगमाईदेवाण ते अकिल भणिया। तेऊलेसाइजुया एयं तु, न संगयं जम्हा ॥ ६८ ॥ लेमामुत्ते वुत्तं इत्थीणं. पम्हलेसजुत्ताणं। तेउलेसा इत्थी हवंति संखिजगुणियाओ ॥ ६९ ॥ तिरियाणं जोइसिया संखेयगणा य दंडए वुत्ता। ता कह पम्हगलेसाहितो तेऊ असंखगुणा ॥ ७० ॥ दारं ८। - सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिषु कर्मभूमिकेषु सङ्घय यवर्षायुष्केषु मनुष्येषु तिर्यस्त्रीनपुसकेषु कतिपयेषु सङ्ख्य यवर्षायुप्केषु तस्याः संभवात् । तेभ्यः पद्मलेश्याकाः सङ्ख्य यगणाः, सा हि पद्मलेश्या सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिषु देवेषु तथा प्रभृतेषु गर्भव्यतिक्रान्तिकेषु कर्मभूमिजेषु सङ्घय यवर्षायुध्केषु मनुष्य स्त्रीपुसकेषु तथा गर्भजतिर्यग्योनिकस्त्रीपुसेषु सङ्खये यवर्षायुष्केष्ववाप्यते । सनकुमारादिदेवादयश्च समुदिता लान्तकदेवादिभ्यः सङ्खये य

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76