Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 35
________________ ३२ त्वात् । तेभ्यः सूक्ष्मा असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्घयेयगुणत्वात् ॥ ८३ ॥ द्वारम् १८ ॥ सन्नी थोवा सिद्धा, ता अस्सन्निणो अनंतगुणा ।। दारं १९ ॥ सर्वस्तोकाः संज्ञिनः, समनस्कानामेव संज्ञित्वात् । तेभ्यो नोसंज्ञिनो नोऽसंज्ञिनोऽनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धास्ते च संज्ञिभ्योऽनन्तगुणा एवेति । तेभ्योऽसंज्ञिनोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ द्वारम् १६ अन्भव्वाणं सिडा, तगुणा तया भव्वा ।। ८४ ।। दारं २० ।। सर्वस्तोका अभवसिद्धिका अभव्याः, जघन्ययुक्तानन्तपरिमाणत्वात् । तेभ्यो नोभवसिद्धिका नोऽभवसिद्धिकाः सिद्धाः अनन्तगुणाः, अजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात् । तेभ्यो भव्या अनन्तगुणाः, यतो भव्यनिगोदस्यैकस्यानन्तभागकल्पाः सिद्धाः, भव्यजीवराशिनिगोदावासङ्घयेया लोक इति ॥ ८४ ॥ द्वारम् २० ॥ धमाधम्मागासा इक्किक्का दव्वयाइ ते थोवा । धम्माधम्माय' समा पएसओ ते असंखगुणा ||८६५ || १. " मागासा" इत्यपि पाठः ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76