Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 25
________________ २२ सकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगु णत्वात् । सामान्यतः सवेदा विशेषाधिकाः, स्त्रीवेदay वेदकानामपि तत्र प्रक्षेपात् ॥ ५७ ॥ पुरुषेभ्यः स्त्रीणां विशेषाधिकभावनायाहतिगुणा तिरूवअहिया तिरियाणां इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ॥ ५८ ॥ बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ इइ वत्तं सुत्ते जीवाभिगमनामे ॥ ५९ ॥ दारं ६ | अकसाई अइथोवा माणकसाई तओ अनंतगुणा । कोही माई लोही सकसाई तह विसेसहिया ॥ ६० ॥ गयरागा अकसाई तेणं ते अप्पय त्ति तेहिंतो । छक्काएसु वि भावा माणकसाई अनंतगुणा ॥ ६१ ॥ न उ सत्तामित्तणं सकसायित्तं इहं अहिप्पेअं । किंतु तहापरिणामो स हि माणे अप्पकालीणो ॥ ६२॥ सेसाणं परिणामो जह्नुत्तरं होइ बहुअकालीणो । तेण जह्रुतं सव्वं कसायसुत्तं तु निरवज्जं ॥ ६३ ॥ दारं ७ ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76