Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 24
________________ २१ जड वि निगोयजियाणं णंताणोदीरिया तणू एगा । नह विहु कम्मणजोगा तणुजोगीणं अनंतत्तं ॥५५॥ केवलनणुजोगी मणवयजोगेहिं खित्तएहिं तु । हुति सजोगीजीवा पुच्चेहिंतो विसेसहिया ॥ ५६ ॥ दारं ५ ॥ 1 सर्वस्तोका मनयोगिनः । संज्ञिनः पर्याप्ता एव हि मनोयोगिनः, ते च स्तोका इति । तेभ्यो वाग्योगिनोऽसङ्घयेयगुणाः, द्वीन्द्रियादीनां वाग्योगिनां संज्ञिभ्योऽसङ्ख्यातगु णस्वात् । तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । नेभ्यः काययोगिनोऽनन्ताः, वनस्पतिकायिकानामनन्तत्वात् । यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्नगुणत्वव्याघात इति वृत्तिकारोक्तो हेतुः । तेभ्यः मामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगिकादीनां तत्र प्रक्षेपात् ५ ।। ५४-५६ ।। द्वारम् ५ ।। पुरिसेहिंतो श्रीओ संखगुणा पंतया अवेया उ । संढा उ अतगुणा विसेसअहिया सवेया उ ॥ ५७ ॥ सर्वस्तोकाः पुरुषवेदाः, संज्ञिनामेव तिर्यग्मनुष्याणां देवानां च पुरुषवेदभावात् । तेभ्यः स्त्रीवेदाः सङ्ख्ये यगुणाः । अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यो नपुं -

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76