________________
२२
सकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगु णत्वात् । सामान्यतः सवेदा विशेषाधिकाः, स्त्रीवेदay वेदकानामपि तत्र प्रक्षेपात् ॥ ५७ ॥ पुरुषेभ्यः स्त्रीणां विशेषाधिकभावनायाहतिगुणा तिरूवअहिया
तिरियाणां इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण
मणुयाणं तदहिया चेव ॥ ५८ ॥ बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ इइ वत्तं सुत्ते जीवाभिगमनामे ॥ ५९ ॥ दारं ६ | अकसाई अइथोवा माणकसाई तओ अनंतगुणा । कोही माई लोही सकसाई तह विसेसहिया ॥ ६० ॥ गयरागा अकसाई तेणं ते अप्पय त्ति तेहिंतो । छक्काएसु वि भावा माणकसाई अनंतगुणा ॥ ६१ ॥ न उ सत्तामित्तणं सकसायित्तं इहं अहिप्पेअं । किंतु तहापरिणामो स हि माणे अप्पकालीणो ॥ ६२॥ सेसाणं परिणामो जह्नुत्तरं होइ बहुअकालीणो । तेण जह्रुतं सव्वं कसायसुत्तं तु निरवज्जं ॥ ६३ ॥ दारं ७ ।