Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
किण्हपक्खीओ" ॥१॥ एवं ब्रह्मलोकसुरा अपि । यतः कृष्णपाक्षिकतिर्यग्योनीनां बहुत्वात् दिक्त्रयोत्पदिष्णुशुक्लपाक्षिकाणां स्तोकत्वात् ॥२१॥ नैरियिकाणां सामान्यतो दिग्विभागेनाल्पबहुत्वमुक्तम् । अथ सप्तम्यादिपृथिवीविभागेनाहअहसत्तमाइ दिसितियनेरइएहिं तआ असंखगुणा । दाहिणओ तेहिंतो छठीइ दिसातिउप्पन्ना ॥ २२ ॥ तेहिंतो दाहिणया असंखगुणिया उ हुंति छडीए । एएणेव कमेणं सव्वासु वि जाव रयणपहा ।। २३ ॥ . अधःसप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविनैरयिकेभ्यो दाक्षिणात्या असङ्खयेयगुणाः । तेभ्यः षष्ठपृथिवीपूर्वोत्तरपश्चिमनैरयिका असङ्खयेयगुणाः। कथम् ? सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतियग्मनुष्याः सप्तमपृथिव्यामुत्पद्यन्ते, किश्चिद्धीनहीनतरपापकारिणश्च षष्ठयादिषु सर्वोत्कृष्टपापकारिणश्च स्तोकाः, बहवश्व हीनहीनतरपापकारिणः । ततो युक्तमसङ्खयेयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकेभ्यः षष्ठपृथिव्यां दिकत्रयभाविनारकाणाम् । एवमुत्तरोत्तरपृथिवीरधिकृत्य भावयितव्यम् ॥ २२ ॥ २३ ॥ दाहिणया नेरइया असंखगुणिया य थोवया अण्णे । ते पावाओ तह किन्ह पक्खियत्तेण जं हुंति ॥ २४ ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76