Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 19
________________ १६ जं भणियं पज्जत्तयनिस्साए वक्कमंतपज्जत्ता । जत्थेगो पज्जत्तो तत्थ असंखा अपज्जन्ता ॥ ४६ ॥ दारं ३ || थोवा १ य असंखगुणा २, तिनि य अहिया ५ अनंत ७ दो अहिया । तस १ ते २ पुढवि ३ आऊ ४, वाउ ५ अकाया ६ तरु ७ सकाया ८ ||४७ || सर्वस्तोकाखसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायिकत्वात् तेषां च शेषकायापेक्षयाऽत्यल्पत्वात् १ । तेभ्यस्तेजस्कायिका असङ्ख्य गुणाः, असङ्ख्थेयलोकाकाशप्रदेशप्र माणत्वात् २ । तेभ्यः पृथिवी कायिकाः, तेभ्योऽष्कायिकाः, तेभ्यो वायुकायिका यथोत्तरं प्रभूतप्रभूततरप्रभूततमासङ्ख्येयलोकाकाशप्रदेश मानत्वाद्विशेषाधिकाः ५ । तेभ्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् ६ । तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानत्वात् ७ । तेभ्यः सकायिका विशेषाधिकाः, पृथिव्यादीनामपि तत्र प्रक्षेपात् ८ ॥ ४७ ॥ ओघेनोक्तं कायिकानामल्पबहुत्वम् । इदानीं विशेषेणाह थोवा तेऊ बायर पज्जत्ता १ ते तओ त एव तसा २ । अपज्जत्ता य तसा ३ पज्जत्ता तह परित्ततरू ४ ॥४८

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76