Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 18
________________ ततस्त्रीन्द्रियपर्याप्तेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असङ्खयेयगुणाः, एकस्मिन् प्रतरे यावन्त्यगुलासङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् । तेभ्योऽपर्याप्तचतुरिन्द्रयाः, तेभ्यस्त्रीन्द्रिया अपर्याप्ताः, तेभ्योऽपर्याप्ता द्वीन्द्रियाः यथोत्तरं विशेषाधिका वाच्या; प्रभूतप्रभूततरप्रभूततमप्रतराङगुलासङ्खयेयभागखण्डप्रमाणत्वात् ।। ४१ ॥ एगक्ख अपज्जत्ता अर्णतगुण सिंदिया य तेहहिया। पज्जत्ता एगखा संखिज्जा सिंदिआ अहिया ॥४२।। . तेभ्य एकेन्द्रिया अपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्ततया सदा प्राप्यमाणत्वात् । तेभ्यः सेन्द्रिया अपर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामप्यपर्यासानां तत्र प्रक्षेपात् । तेभ्यः पर्याप्ता एकेन्द्रियाः सङ्खयेयगुणाः। तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः ॥ ४२ ॥ एतद्गाथात्रयोक्तभावनाय गाथाचतुष्कमाहअप्पाउ चउकरणा पज्जत्ता ते चिरं न जीवंति । तेण पणिंदियपज्जत्तयाण थेव त्ति ते भणिया ॥४३॥ तेइंदियाण ते पुण थोवा बेइंदिय त्ति पज्जत्ता। तत्थ न वुत्ता जुत्ती वित्तीफारेण किं भणिमो ॥४४॥ एगिदिय अपज्जत्ता थोवा पज्जत्तया य संखगुणा । सुहमे पडुच्च एयं इयरे बहुया अपज्जत्ता ॥४५॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76