________________
गुणत्वात् ४ । तेभ्यस्तियग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ५ ॥३५॥ नारी १ नर २ नेरइया ३,
तेरिक्खी ४ सुर ५ सुरी ६ सिवा ७ तिरिया ८ । थोवा १ चउर ५ असंखा,
संखगुणा ६ दो ८ अणंतगुणा ॥ ३६ ॥ नारीण असंखगुणा, . मणुया जवनिया तदित्थमहो। संमुच्छिमगहणाओ,
न विवक्खा संढवेयंमि ॥३७॥ दारं २॥ नार्यो मनुष्यस्त्रियः स्तोकाः, सङ्खधेयकोटीकोटीप्रमाणत्वात् १। ताम्यो 'नर'इति मनुष्या अङ्खयेयगुणाः। इह मनुष्या इति संमूर्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात् । ते च संमूर्छनजा. वान्तादिषु नगरनि मनान्तेषु जायमाना असङ्खयेयगुणाः प्राप्यन्ते २। तेभ्यो नैरयिका असङ्खयेय. गुणाः, मनुष्या ह्युत्कृष्टपदेऽपि श्रेण्यसङ्खथेयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते । नैरयिकास्त्वगुलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः, अतो भवन्त्यसङ्खयेयगुणाः ३ । तेभ्यस्तिर्यकस्त्रियोऽसङ्खथेयगुणाः, प्रतरासङ्घयेयभागवय॑सङ्खथेयश्रेणिनमः