Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 15
________________ गुणत्वात् ४ । तेभ्यस्तियग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ५ ॥३५॥ नारी १ नर २ नेरइया ३, तेरिक्खी ४ सुर ५ सुरी ६ सिवा ७ तिरिया ८ । थोवा १ चउर ५ असंखा, संखगुणा ६ दो ८ अणंतगुणा ॥ ३६ ॥ नारीण असंखगुणा, . मणुया जवनिया तदित्थमहो। संमुच्छिमगहणाओ, न विवक्खा संढवेयंमि ॥३७॥ दारं २॥ नार्यो मनुष्यस्त्रियः स्तोकाः, सङ्खधेयकोटीकोटीप्रमाणत्वात् १। ताम्यो 'नर'इति मनुष्या अङ्खयेयगुणाः। इह मनुष्या इति संमूर्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात् । ते च संमूर्छनजा. वान्तादिषु नगरनि मनान्तेषु जायमाना असङ्खयेयगुणाः प्राप्यन्ते २। तेभ्यो नैरयिका असङ्खयेय. गुणाः, मनुष्या ह्युत्कृष्टपदेऽपि श्रेण्यसङ्खथेयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते । नैरयिकास्त्वगुलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः, अतो भवन्त्यसङ्खयेयगुणाः ३ । तेभ्यस्तिर्यकस्त्रियोऽसङ्खथेयगुणाः, प्रतरासङ्घयेयभागवय॑सङ्खथेयश्रेणिनमः

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76