Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
पुव्वावरासु थोवा जोइसिया दाहिणे विसेसहिया । तत्तो विसेसअहिया उत्तरओ हुंति जोइसिया ॥३०॥ जोइसिया दाहिणो बहुतरगा किण्हपक्खिउप्पाया। माणससरम्मि कीडत्थमागया उत्तरि त्ति बहू ॥३१॥ उप्पाया उ तदुभवविहिय नियाणाण मच्छजीवाण । पुवावरासु ते पुण अइथेवा पारिसेसा उ ॥ ३२ ॥ ... सर्वस्तोका ज्योतिकाः पूर्वस्यामपरस्यां च, चन्द्रादित्यद्वीपेषधानकल्पेषु कतिपयानामेव तेषां भावात् । तेभ्योऽपि दक्षिणस्यां विशेषाधिकाः, विमानबाहुल्यात्कृष्णपाक्षिकाणां तदिग्भावित्वाच्च । तेभ्योऽप्युत्तररयां विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडाव्यावृत्ता नित्यमासते, मानससरसि च ये मत्स्यादयो जलचरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणाः किश्चिद्वतं प्रतिपद्यानशनादि च कृत्वा कृतनिदानास्तत्रोत्पद्यन्ते ॥ ३०-३२ ॥ सोहंमे इव तदुवरि तिगंमि बंभे व जा सहस्सारो। तेण परं जे देवा बहुसम उववन्नया ते उ ॥ ३३ ॥ उप्पज्जति नरा एव जेण तेसं ति तो जहुत्ता ते । उक्कमभणणं पुढवाइयाणमिह लाघवस्थित्ति ॥३४॥
. || दारं ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76