Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कृष्णापाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते । दीर्घतरसंसारभाजिनश्च बहुपापोदयाः स्युः। ते च क्रूरकर्माणः । ते च प्रायस्तथास्वाभाव्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते न शेषासु दिनु। यदुक्तम्-"पायमिह कूरकम्मा भवसिद्धीयावि दाहिणिल्लेसु । नेरइयतिरियमणुयासुराइठाणेसु गच्छंति ॥ १ ॥” ततो दक्षिणस्यां बहूनां कृष्णपाक्षिकाणामुत्पादात्पूर्वोक्तकारणद्वयाच्च संभवन्ति पूर्वोत्तरपश्चिमदिग्भाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः॥ २४ ॥ 'तह किन्हपक्खतिरिया उववज्जे दाहिणेण ते बहुया। इयरा उत्तरओ तो जहउत्ता धमलोयसुरा ।। २५ ।। ... ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवा, यतो बहवः कृष्णपाक्षिकास्तियग्योनयो दक्षिणस्यामुत्पद्यन्ते, शुक्लपाक्षिकाश्च स्तोका इति. शेषदिक्त्रयभाविनः स्तोकाः । तेभ्यो दक्षिणस्यां सङ्ख्येयगुणाः ॥२५॥ भवणवई १ सोहम्मा २,
थोवा पुव्वावरेण उत्तरओ। अस्संखा दाहिणओ कम
सोऽसंखिज्ज १ अहिया २ य ॥ २६ ॥ १. "जं किण्हप०" इत्यपि पाठः ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76