________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तव:
नरकानपूर
॥८
॥
CARCIEAR-SAॐॐ*
नरकानुपूर्वी १ तिर्यगानुपूर्वी २ मनुष्यानुपूर्वी ३ देवानुपूर्वी ४ चेति । विहायोगतिद्विविधा-प्रशस्तविहायोगतिः १ अप्रश-&टीकोपेतः। स्तविहायोगति २ श्चेति । इत्येताश्चतुर्दश पिण्डप्रकृतयः। प्रभेदाग्रमेतासां पञ्चषष्टिरिति ६५ । प्रत्येकप्रकृतयस्त्विमाःवसनाम १ स्थावरनाम २ बादरनाम ३ सूक्ष्मनाम ४ पर्याप्तकनाम ५ अपर्याप्तकनाम ६ प्रत्येकनाम ७ साधारणनाम ८ स्थिरनाम ९ अस्थिरनाम १० शुभनाम ११ अशुभनाम १२ सुस्वरनाम १३ दुःस्वरनाम १४ सुमगनाम १५ दुर्भगनाम १६ आदेयनाम १७ अनादेयनाम १८ यश-कीर्तिनाम १९ अयशःकीर्त्तिनाम २० अगुरुलधुनाम २१ उपधातनाम २२ पराघातनाम २३ उच्छासनाम २४ आतंपनाम २५ उद्योतनाम २६ निर्माणनाम २७ तीर्थकरनाम २८ इत्यष्टाविंशतिः
प्रत्येकप्रकृतयः। पूर्वोक्तपिण्डप्रकृतिचतुर्दशकेन सहिता द्विचत्वारिंशद्भवन्ति । पिण्डप्रकृतिप्रभेदपञ्चषश्या तु सहिता त्रिनलावतिर्भवति ६ ॥ गोत्रं द्विभेदम् उच्चैर्गोत्रं १नीचैर्गोत्रं २ चेति ७॥ अन्तरायं पञ्चधा-दानान्तरायम् १ लाभान्तरायम्
२ भोगान्तरायम् ३ उपभोगान्तरायम् ४ वीर्यान्तरायं ५ चेति ८॥ एवं च कृत्वा ज्ञानावरणे पञ्च प्रकृतयः। दर्शनावरणे मव । वेदनीये ।। मोहनीयेऽष्टाविंशतिः। आयुषि चतनः । नाम्नि त्रिनवतिः। गोत्रे द्वे । अन्तराये पञ्च । सर्वपिण्डोऽष्टचत्वारिंश शतमित्येतेम सर्वेण सत्तायांमधिकारः। उदयोदीरणयोस्त्वौदारिकादिवन्धनानां पश्चानामौदारिकादिसङ्घातानां च पञ्चानां यथास्वमौदारिकादिषु पञ्चसु शरीरेष्वन्तर्भावः । वर्णगन्धरसस्पर्शानां यथासङ्ख्यं पञ्चद्विपश्चाष्टप्रमे
|॥१२॥ दामा तत्प्रभेदकृतां विंशतिमपनीय तेषामेव चतुर्णामभिन्नामां ग्रहणे षोडशमिर्द, बन्धनसङ्घातदशंकसहितमष्टचत्वारिंश
तो विशतिरपनीयत, ते-" इति वा पाठः।
For Private And Personal Use Only