________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
--
पादिताः। मिश्रे तु न काश्चन प्रकृतयो व्यवच्छिन्नाः, अतोऽविरतगुणस्थानकादौ बन्धं प्रति व्यवच्छिन्नाः प्रकृतयः प्रतिपाद्यन्ते । तद्यथा-"बीयकसायचउकं ४, मणुयाउं ५ मणुयदुवय ७ ओरालं ८। तस्स य अंगोवंगं ९, संघयणाई १० अविरयम्मि ॥१॥ तइयकसायचउकं ४, विरयाविरयम्मि बंधवोच्छेओ । अस्साय १ मरइ २ सोगं ३, तह चेव य अथिर ४ असुहं ५ च ॥ २॥ अजसकित्ती ६ य तहा, पमत्तविरयम्मि बंधवोच्छेओ । देवाउयं च एगं,. नायवं अप्पमत्तंमि ॥३॥ निदा १ पयला २ य तहा, अपुवपढमंमि बंधवुच्छेओ। देवदुगं २ पंचिंदिय ३, उरालवज चउसरीरं ७ ॥४॥ समचउरं ८ वेउबिय ९, आहारगअंगुवंगनामं १० च । वण्णचउकं १४ च तहा, अगुरुयलहुयं च चत्तारि १८ ॥५॥ तसचउ २२ पसत्यमेव य, विहायगइ २३ थिर २४ सुहं च २५ नायवं । सुयं २६ सूसरमेव य २७, आएज २८ चेव निमिणं च २९ ॥६॥ तित्थयरमेव तीसं ३०, अपुषछन्भाय बंधवोच्छेओ । हास १ रइ २ भय ३ दुगुंछा ४, अपुवचरिमम्मि बोच्छिन्ना ॥७॥ पुरिसं १ चउसंजलणं ५, पंच य पयडीओं पंचभागम्मि । अनियट्टीअद्धाए, जहक्कम |बंधवोच्छेओ ॥८॥ नाणंतरायदसगं १०, दंसणचत्तारि १४ उच्च १५ जसकित्ती १६ । एया सोलस पयडी सुहुमसरागमि वोच्छिन्ना ॥९॥ उवसंतखीणमोहे, जोगम्मि उ साय १ बंधवोच्छेओ। नायबो पयडीणं, बंधस्संतो अणंतो य ॥१०॥" बन्धस्यान्तोऽनन्तश्चेत्यस्यायमर्थः याः प्रकृतयो यत्र गुणस्थाने व्यवच्छिन्नास्तत्र तासामन्तोऽतनगुणस्थाने न गच्छन्तीति, अन्यासां त्वनन्त उत्तरत्रापि गच्छन्तीति तात्पर्यमिति । आसां दशानामपि गाथाना पुनर्व्याख्यानं कर्मस्तव-|
१ कर्मस्तवे तु "तहप्पमत्तम्मि नायवं" इत्येवंरूपः पाठो दृश्यते ।।
For Private And Personal Use Only