Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 391
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (हारि०) व्याख्या-सूचकत्वात्सूत्रस्य सूक्ष्मसंपरायपरिहारविशुद्धिकयथाख्यातच्छेदोपस्थापनीयसामायिकदेशयत्ययताः क्रमेणेति प्रक्रमः। प्रथमाः स्तोकाः। ततः संख्येयगुणाश्चत्वारः । ततो देशयतयो गुणशब्दस्य प्रत्येकमभिसंबन्धादसंख्यगुणाः असंख्यगुणत्वाद्देशविरततिरश्चाम् । ततोऽनन्तगुणा अयता, आद्यगु-12 णस्थानकचतुष्टयवर्त्यसंयमिनः । भावना पूर्ववत् । इति गाथार्थः॥५९॥ ' इति संयमेष्वल्पबहुत्वमुक्तम् । तथा (मला) सर्वस्तोकाः सूक्ष्मसंपरायसंयमिनः, शतपृथक्त्वमात्रसंभवात् । तेभ्यः सक्येयगुणाः परिहारविशुद्धिकाः, सहस्रपृथक्त्वसंभवात् । तेभ्योऽपि सङ्ग्वेयगुणा यथाख्यातचारित्रिणः, कोटीपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्योऽपिच च्छेदोपस्थापनचारित्रिणः सक्येयगुणाः, कोटीशतपृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽपि सामायिकसंयमिनः सोयगणाः कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्योऽपि देशयतयोऽसङ्ख्यातगुणाः, असङ्ख्यातानां तिरश्चां देशविरतिसंभवात् । तेभ्योऽप्ययताः संयमहीना आद्यगुणस्थानकचतुष्टयवर्तिनोऽनन्तगुणाः, मिथ्यादृशामनन्तानन्तत्वात् । 'संखेजगुणा चउरो' इति चत्वारः परिहारविशुद्धिकयथाख्यातच्छेदोपस्थापनासामायिकवन्तः क्रमेण सङ्ख्येयगुणाः । शेषाक्षरगमनिका सुज्ञाना । इति ॥ ५९॥ ४ इय ओहिचक्खुकेवलअचक्खुदंसी कमेण विन्नेया।थोवा अस्संखगुणा, अणंतगुणिया अणंतगुणा ॥६॥ (हारि०) व्याख्या-'इति' अमुनोल्लेखेन विज्ञेया इति संबन्धः, पदावयवे पदसमुदायोपचारात् । अव CA-9115- 15 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476