Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 414
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org षडशीतिप्रकरणम्॥१९॥ SIR-CHAR गुणस्थामकेष्वेव लेश्या अभिधित्सुराह टीकाद्वयोलेसा तिन्नि पमत्तं, तेऊपम्हा उ अप्पमत्ता । सुक्का जाव सजोगी, निरुद्धलेसो अजोगि ति॥७३॥17 | पेतम् ॥ | (हारि०) व्याख्या-आद्यास्तिस्रो लेश्याः प्रमत्तान्ताः प्रमत्तात्परतो न भवन्तीति प्रमत्तं यावत्पडपी-18 त्यर्थः । तथा तैजसीपद्मे त्वप्रमत्तान्तेऽप्रमत्तात्परतस्ते न भवतोऽप्रमत्ते अन्त्यास्तिस्रो लेश्या इत्यर्थः ।। ततोऽप्रमत्तादूर्ध्व 'शुक्ला' शुक्ललेश्यैकैवेत्यर्थो यावत् सयोगिगुणस्थानम् । तथा 'निरुद्धलेश्यः' अलेश्य इत्यर्थः, कोऽसौ ? इत्याह-'अयोगी' अयोगिकेवली । इतिशब्दो लेश्याद्वारसमास्यर्थे । इति गाथार्थः ॥७३॥ | इत्युक्ता लेश्या गुणस्थानकेषु ४ । साम्प्रतं बन्धहेतवः, ते च मूलभेदतश्चत्वार उत्तरभेदतः सप्तपश्चाशदिति तानुभयथाऽभिधित्सुराह (मल०) आद्यास्तिस्रो लेश्याः 'प्रमत्तान्ताः' प्रमत्तगुणस्थानकपर्यन्ता भवन्ति, प्रमत्तात्परतो न भवन्तीति यावत् । तेजःपद्मलेश्ये तु 'अप्रमत्तान्ते' मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावदप्रमत्तगुणस्थानकं तावद्भवत इत्यर्थः । 'सुक्का जाव स-4 जोगी' इति मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावत्सयोगिकेवलिगुणस्थानकं तावत् 'शुक्ला' शुक्ललेश्या भवति । 'निरुद्धलेसो अजोगि त्ति' अयोगी अयोगिकेवली 'निरुद्धलेश्यः' अपगतलेश्यो भवति । इतिर्वाक्यपरिसमाप्तौ । इह लेश्यानां प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि । ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि | मिथ्यादृष्ट्यादौ कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि संभवो न विरुध्यत इति ॥ ७३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476