Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 416
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् पेतम् ॥ ॥१९४॥ SSESSIॐRS. |आभिग्गहियं अणभिग्गहं च तह अभिनिवेसियं चेव।संसइयमणाभोगं, मिच्छत्तं पंचहा एवं ॥७५॥ बारसविहा अविरई,मणइंदियअनियमो छकायवहो। सोलस नव य कसाया, पणुवीसं पन्नरसजोगा॥७६ (हारि०) व्याख्या-आभिग्रहिकं दीक्षितानाम् अनभिग्रहं चेतरेषाम् २ । तथाऽऽभिनिवेशिक गोष्ठामाहिलादीनाम् ३ । सांशयिकं जिनोक्ततत्वेषु संशयवताम् ४ । अनाभोगमेकेन्द्रियादीनाम् ५। मिथ्यात्वं पञ्चधा 'एवं' इत्येवंप्रकारमिति ॥ ७५॥ अथ द्वितीयगाथा व्याख्यायते-द्वादशविधाऽविरतिर्भवति । कथम् ? इत्याह-मनश्शेन्द्रियाणि च मनइन्द्रियाणि, तेषामनियमोऽनियन्त्रणमिति समासः। तथा षट् च ते कायाश्च पृथिव्यादयः तेषां च वधो हिंसेति समासः। तथा षोडश नव च कषायाः प्रसिद्धस्वरूपाः कियन्तो मीलिता भवन्ति? इत्याह-पश्चविंशतिः। तथा पञ्चदश योगा:प्राक्प्रतिपादितखरूपाः इति गाथाबयाथें ॥७६॥ अथ बन्धहेतूत्तरभेदान् गुणस्थानकेषु यथासंख्येन योजयत्राह(मल०) गाथाद्वयम् । मिथ्यात्वमुक्तस्वरूपम् । 'एवम्' अमुना प्रकारेण 'पञ्चधा' पश्चप्रकारम् । केन च प्रकारेण ? इत्याह-आभिग्रहिकं १, अनाभिग्रहिकं २ च, तथाऽऽभिनिवेशिकं ३ चैव, सांशयिकं ४, अनाभोगिक ५ मिति । तत्राभिग्रहेण इदमेव दर्शनं शोभनं नान्यदू इत्येवंरूपेण कुदर्शनविषयेण निवृत्तमाभिग्रहिकम् , यदशाबोटिकादिकुदर्शनानामन्यतमं दर्शनं गृह्णाति १। एतद्विपरीतमनाभिग्रहिकम् , यद्वशात्सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुप-15 जायते ३ । आभिनिवेशिकं यदभिनिवेशेन निर्वृत्तम् , यथा गोष्ठामाहिलादीनाम् ३ । सांशयिकम् , यदशाद्भगवदर्हदुप SISRA ॥ ७० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476