Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SEARCANER
दिष्टेष्वपि जीवादितत्त्वेषु संशय उपजायते, यथा न जाने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यमुतान्यथेति ४ । अना भोगिकं यदनाभोगेन निवृत्तम् , तच्चैकेन्द्रियादीनामिति ५। तथा द्वादशविधाऽविरतिः। कथम् ? इत्याह-'मणइंदियअनियमो छकायवहो' इति पश्चानामिन्द्रियाणां षष्ठस्य च मनसः स्वस्वविषये प्रवर्तमानस्य यदनियमनं अनियन्त्रणम् ।। तथा षण्णां पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां कायानां वधो हिंसा इति । तथा कषायाः प्रागुक्तशब्दार्थाः पञ्चविंशतिः। कथम् ? इत्याह-पोडश नव चेति। तत्र क्रोधमानमायालोभा प्रत्येकमनन्तानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्च ततस्ते षोडश भवन्ति । तत्र पारंपर्येण भवमनन्तमनुबध्नन्तीत्येवं शीला अनन्तानुबन्धिनः, उदयस्थानाममीषां सम्यक्त्वविघातकृत्त्वात् । तथाऽल्पमपि प्रत्याख्यानमावृण्वन्तीत्यप्रत्याख्यानावरणाः, तदुदये लेशतोऽपि प्रत्याख्यानानुत्पत्तेः। प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः। तथा परीषहोपसर्गादिसंपाते चारित्रिणमपि सम् ईषज्ज्वलयन्तीति संज्वलनाः । पश्चानुपूर्व्या च स्वरूपमेतेषामेवम्-"जलरेणुपुढविपवयराईसरिसो चउबिहो कोहो । तिणिसलयाकट्ठठियसेलत्थंभोवमो माणो ॥ १ ॥ मायावलेहिगोमुत्तिमिंढसिंगघणवंसमूलसमा । लोहो हलिदखंजणकद्दमकिमिरागसारिच्छो ॥२॥ पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहणहेयवो भणिया ॥३॥" इति । तथा वेदत्रिकहास्यादिषट्टरूपा नव नोकषायाः । तेच कषायसहचारित्वादुपचारेणेह कषाया इत्युक्ताः। तत्र वेदत्रिकं प्रागनिर्दिष्टस्वरूपम् । हास्यादिषटुं हास्यरत्यरतिभयशोकजुगुप्सालक्षणम् । तत्र सनिमित्तमनि
१ "नामेषाम्" "नामेतेषाम्" इत्यपि ।
For Private And Personal Use Only

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476