Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
K
संधणो रूवेण जुओ, बुद्धीनिउणो वि जस्स उदएणं । लोयंमि लहइ निंद, एयं पुण होइ नीयं तु ॥ १५५॥ गोयं भणियं अहुणा, अट्ठमयं अंतराययं होइ । तं भंडारियसरिसं, जह होइ तहा निसामेह ॥ १५६ ॥ जह राया इह भंडारिएण विणिएण कुणइ दाणाई । तेण उ पडिकूलेणं, न कुणइ सो दाणमाईणि ॥ १५७॥ जह राया तह जीवो, भंडारी जह तहतरायं च । तेण उ विबन्धएणं, न कुणइ सो दाणमाईणि ॥१५८॥ तं दाणलाभभोगोवभोगविरियंतराय पंचमयं । एएसिं तु विवागं, वोच्छामि अहाणुपुबीए ॥ १५९ ॥ सइ फासुयंमि दाणे, दाणफलं तहय बुज्झई अउलं । बंभच्चेराइजुयं, पत्तंपि य विजए तेत्थ ॥१६॥ दाउं नवरि न सक्कइ, दाणविघायस्स कम्मणो उदए । दाणंतरायमेयं, लाभे विय भण्णए विग्धं ॥ १६१॥ जइ वि पसिद्धो दाया, जायणनिउणो वि जायगो जइ वि । न लहइ जस्सुदएणं, एयं पुण लाभविग्धं तु ॥१६२॥ मणुयत्ते वि य पत्ते, लद्धे वि हुँ भोगसाहणे विभवे । भुत्तुं नवरि न सका, विरइविहूणो वि जस्सुदए ॥ १६३ ॥ भोगस्स विग्धंमेयं, उवभोगे आवि विग्धमेवेव । भोगुवभोगाणेसिं, नवरि विसेसो इमो होइ ॥ १६४ ॥
१ "सघणी" इति । २ “अंतराइयं मणिमो" इति । ३ "दाणमाई उ" इति । ४ "तहतराईयं" इति । ५ "दानमाई उ" इति । “पंचविह" इति । ७ "भणामि य" इत्यपि । ८ "विउलं" इति । ९ "इत्य" इति । १. "य" इति । ११ "उवमुंजिउं । ४|न सकई" इति । १२ “उवभोगविग्घमेयं, भोगेवि हु एवमेव विग्धं तु" इति पाठः । १३ “विग्ध एमेव" इति ।
FASCHAREREAM
R616
For Private And Personal Use Only

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476