Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कमस्तव
भाष्यम्।
॥ अहम् ॥ ॥ कर्मस्तवभाष्यम् ॥
॥१७॥
ॐ5555
बंधे वीसुत्तरसयं, सयबावीसं तु होइ उदयंमि । उईरणाइ एवं, अडयालसयं तु संतंमि ॥१॥२॥ वीसं बंधे बंधणसंघाया नियतणुग्गहणगहिया । वन्नाइविगप्पा वि हु, न य बंधे सम्ममीसाइ ॥२॥ सामन्नणं एयं, सत्तरससयं तु होइ मिच्छस्स । तित्थयराहारदुर्ग, न बंधए फिट्टए तेणं ॥३॥३॥ सम्मा मिच्छदिट्ठी, आऊणि न बंधए जैओ ताणि । फिटुंति तेणे तस्स उ, अज्झवसाओ जओ नत्थि ॥४॥४॥ तित्थयरं पक्खिप्पइ, सम्महिडिंमि बंधई जेण । सम्मत्तस्स गुणेण य, आऊण वि तत्थ खिप्पंति ॥५॥५॥
* कर्मस्तवोपरि भाष्यद्वयं प्राप्यते । तत्र प्रथमं द्वात्रिंशद्गाथात्मकं द्वितीयं च त्रयोविंशत्या चतुर्विशत्या च गाथाभिः संकलितम् । तत्र ताडपत्रपुस्तकेषु पत्रमयपुस्तकेषु च द्वितीयं भाष्यं दृश्यते, प्रथमं तु केषुचित्पत्रमयेष्वेव । तथापि द्वयोर्न सर्वथा भेदः। द्वितीयं प्रथमे-1 न्तर्भवति । किन्तु गाथानां मूलक्रमो भिद्यतेऽतः प्रथमभाष्यीयगाथाक्रमेण सार्द्ध द्वितीयभाष्यगाथाक्रमो नोपेक्षितोऽस्माभिः । एका च द्वितीयभाष्यगाथा प्रथमे न दृश्यते याडो उल्लेखिप्यते । द्वयोरपि कर्तुर्नाम नोपलभ्यते । १ "उदीरणावि" इत्यपि पाठः । २ "तु बंधए मिच्छो" इति । ३ "तो" इति । ४ "जेण" इति । ५ "गुणेणं, आ" इति ॥
॥१७॥
946
For Private And Personal Use Only

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476