Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
AMSKA4%A
तथा षट् सूक्ष्मसंपराया बनन्ति । तथैकमुपरितना उपशान्तक्षीणमोहसयोगिकेवलिनः । तथा 'अबन्धगोजोगी' इति अयमर्थ:-सप्तविधवन्धका आयुर्वन्धवर्जाः षड्डिधवन्धका मोहायुर्वन्धवर्जिता एकविधवन्धकाः सातमेवैकं बन्नन्ति । इति गाथार्थः ॥ ८॥
इति बन्धस्थानयोजना गुणस्थानकेषूक्ता ६ । अथोदयसत्तास्थानद्वयं तेष्वेव निरूपयन्नाह(मल) मिथ्यादृष्टिप्रभृतयोऽप्रमत्तान्ताः सप्ताष्टौ वा कर्माणि बघ्नन्ति, आयुर्वन्धकालेऽष्टौ, शेषकालं तु सदैव । 'मीसअप्पुबबायरा' इति मिश्रापूर्वकरणानिवृत्तिबादराः सप्तैव बध्नन्ति, तेषामायुर्बन्धाभावात् । तत्र मिश्रस्य तथास्वाभाव्यात्, इतरयोस्त्वतिविशुद्धत्वात्, आयुबेन्धस्य च घोलनापरिणामनिमित्तत्वात् । 'छ सुहुमो' इति सूक्ष्मसंपरायो मोहनीयायुर्वर्जानि षटू कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् , तस्य च तदभावादायुबन्धाभावस्त्वतिविशुद्धत्वादवसेयः । 'एगमुवरिमा' इति एकं सातवेदनीयलक्षणं कर्मोपरितना उपशान्तमोहक्षीणमोहसयोगिकेवलिनो बध्नन्ति न शेषाणि, तद्वन्धहेत्वभावात् । 'अबंधगोऽजोगी' इति अयोगी अयोगिकेवली योगस्यापि बन्धहेतोरभावादबन्धकः॥८॥
उक्ता गुणस्थानकेषु बन्धस्थानयोजना । साम्प्रतमेतेषूदयसत्तास्थानयोजनां निरूपयन्नाहजा सुहमो ता अट्टवि, उदए संतेय होंति पयडीओ।सत्तट्टवसंते खीणि सत्त चत्तारि सेसेसु॥ ८१॥ | (हारि०) व्याख्या-मिथ्यादृष्टेरारभ्य यावत्सूक्ष्मसंपरायस्तावदुष्टावपि, किम् ? 'उदए संते य' इति
For Private And Personal Use Only

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476