Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 446
________________ Shri Mahavir Jain Aradhana Kendra कर्मविपाकः ॥ ६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरयाउयस्स उदए, नरए वज्रेण गच्छमाणस्स । नरयाणुपुचियाए, तर्हि उदओ अन्नाहं नत्थि ॥ १२२ ॥ एवं तिरिमणुदेवे, तेसुवि वक्केण गच्छमाणस्स । तेसिमणुपुत्रियाणं, तहिँ उदओ अन्नहिं नत्थि ॥ १२३ ॥ जस्सुदपणं जीवे, निष्पत्ती होइ आणपाणूणं । तं ऊसासं नाम, तस्स विवागो सरीरम् ॥ १२४ ॥ जस्सुदपणं जीवे, होइ सरीरं तु ताविलं इत्थ । सो आयवे विवागो, जह रविबिंबे तहा जाण ॥ १२५ ॥ न भवइ तेयसरीरे, जेण उ तेयस्स उसिणफासस्स । होइ हु उदओ नियमा, तह लोहियवण्णनामस्स ॥ १२६ ॥ जस्सुदपणं जीवो, अणुसिणदेहेण कुणइ उज्जोयं । तं उज्जोयं नामं, जाणसु खज्जोयमाईणं ॥ १२७ ॥ जस्सुदपणं जीवो, वरवसभगईऍ गच्छइ गईए । सां सुहया विहगगई, हंसाईणं भवे सा उ ॥ १२८ ॥ जस्सुदपणं जीवो, अर्मेणिट्ठाए उ गच्छइ गईए । सा असुहा विहगगई, उट्टाईणं भवे सा उ ॥ १२९ ॥ तस बायर पज्जत्तं, पत्तेय थिरं सुभं च सुभगं च । सूसर आइज्ज जसं, तसाइदसगं इमं होइ ॥ १३० ॥ आइम्मि तसचउकं, थिराइछकं तु उवरिमं होइ । थावरदसगं अहुणा, थावर सुडुमं अपज्जत्तं ॥ १३१ ॥ होई तहा साहारं, अथिरं असुभं च दूर्भागं चेव । दूसरणाइजेहिं अ, अजसेहिं य बीयदसगं तु ॥ १३२ ॥ १ "उस्सा" इति । २ " किं नवि तेयसरीरे, भण्णइ तेयस्स" इति पाठः । ३ " सा य सुहा" इति । ४ " अमणीहाए य" इति । ५ " थावरसुहुमं च साहारं" इति । ६ "तह होइ अपज्जत्तं" इति ॥ For Private And Personal Use Only कर्मग्रंथः १॥ ॥ ६ ॥

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476