SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मविपाकः ॥ ६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरयाउयस्स उदए, नरए वज्रेण गच्छमाणस्स । नरयाणुपुचियाए, तर्हि उदओ अन्नाहं नत्थि ॥ १२२ ॥ एवं तिरिमणुदेवे, तेसुवि वक्केण गच्छमाणस्स । तेसिमणुपुत्रियाणं, तहिँ उदओ अन्नहिं नत्थि ॥ १२३ ॥ जस्सुदपणं जीवे, निष्पत्ती होइ आणपाणूणं । तं ऊसासं नाम, तस्स विवागो सरीरम् ॥ १२४ ॥ जस्सुदपणं जीवे, होइ सरीरं तु ताविलं इत्थ । सो आयवे विवागो, जह रविबिंबे तहा जाण ॥ १२५ ॥ न भवइ तेयसरीरे, जेण उ तेयस्स उसिणफासस्स । होइ हु उदओ नियमा, तह लोहियवण्णनामस्स ॥ १२६ ॥ जस्सुदपणं जीवो, अणुसिणदेहेण कुणइ उज्जोयं । तं उज्जोयं नामं, जाणसु खज्जोयमाईणं ॥ १२७ ॥ जस्सुदपणं जीवो, वरवसभगईऍ गच्छइ गईए । सां सुहया विहगगई, हंसाईणं भवे सा उ ॥ १२८ ॥ जस्सुदपणं जीवो, अर्मेणिट्ठाए उ गच्छइ गईए । सा असुहा विहगगई, उट्टाईणं भवे सा उ ॥ १२९ ॥ तस बायर पज्जत्तं, पत्तेय थिरं सुभं च सुभगं च । सूसर आइज्ज जसं, तसाइदसगं इमं होइ ॥ १३० ॥ आइम्मि तसचउकं, थिराइछकं तु उवरिमं होइ । थावरदसगं अहुणा, थावर सुडुमं अपज्जत्तं ॥ १३१ ॥ होई तहा साहारं, अथिरं असुभं च दूर्भागं चेव । दूसरणाइजेहिं अ, अजसेहिं य बीयदसगं तु ॥ १३२ ॥ १ "उस्सा" इति । २ " किं नवि तेयसरीरे, भण्णइ तेयस्स" इति पाठः । ३ " सा य सुहा" इति । ४ " अमणीहाए य" इति । ५ " थावरसुहुमं च साहारं" इति । ६ "तह होइ अपज्जत्तं" इति ॥ For Private And Personal Use Only कर्मग्रंथः १॥ ॥ ६ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy