Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
कर्मग्रंथः॥
पाका
एवं विउवितेयग, वेउषियकम्मबंधणं तह य । बेउवितेयकम्मगबंधणनाम पि एमेव ॥ १०॥ आहारगआहारग, आहारगतेयबंधणं बीयं । आहारकम्मबंधण, तिण्हवि जोए चउत्थं तु ॥ १.१॥ आहारपुग्गला इह, आहारत्तेण जे निबद्धा उ । अन्ने य बज्झमाणा, आहारगपुग्गला जे उ॥१०२॥ तेसिं जं संबंध, अवरोप्पर पुग्गलाणमिह कुणइ । तं जउसरिसं जाणसु, आहारगबंधणं पढमं ॥१३॥ एवाहारगतेयग, आहारगकम्मबंधणं तह य । आहारतेयकम्मगबंधणनामं पि एमेव ॥ १०४॥ एवं तेयगतेथग, तेयगकम्मे य बंधणं तह य । कम्मइगं कम्मइगं, बंधणनाम पि पनरसमं ॥ १०५॥ संघायनाममहुणा, संघायइ जेण तेण संघायं । ओरालियसंघायं, वेउविय जाव कम्मइगं ॥ १०६॥ ओरालाई जे देहपुग्गला होति जंमि ठाणमि । ते ठंति तंमि ठाणे, संघायणकम्मणो उदए ॥ १०७॥ वजरिसहनारायं, रिसेहं नारायमद्धनारायं । कीलिय तह छेवटुं, तेसि सरूवं इमं होइ ॥ १०८॥ रिसहो य होइ पट्टो, वजं पुण कीलिया मुणेयत्वा । उभओ मकडंबंध, नारायं तं वियाणाहि ॥ १०९॥ जस्सुदएणं जीवे, संघयणं होइ बजरिसहं तु । तं वजरिसहनाम, सेसावि हु एव संघयणा ॥११॥
१ "एव विउब्वियतेयग" इति । २ "नामं तु पन्नरसं" इति । ३-४"हुंति"।५ "पढमं बीयं च रिसहनारायं । नारयमद्धनाराय कीलिया तह य छेवढें ॥” इति पाठः । ६ "मक्कडबंधो" इति ॥
For Private And Personal Use Only

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476