SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि कर्मग्रंथः॥ पाका एवं विउवितेयग, वेउषियकम्मबंधणं तह य । बेउवितेयकम्मगबंधणनाम पि एमेव ॥ १०॥ आहारगआहारग, आहारगतेयबंधणं बीयं । आहारकम्मबंधण, तिण्हवि जोए चउत्थं तु ॥ १.१॥ आहारपुग्गला इह, आहारत्तेण जे निबद्धा उ । अन्ने य बज्झमाणा, आहारगपुग्गला जे उ॥१०२॥ तेसिं जं संबंध, अवरोप्पर पुग्गलाणमिह कुणइ । तं जउसरिसं जाणसु, आहारगबंधणं पढमं ॥१३॥ एवाहारगतेयग, आहारगकम्मबंधणं तह य । आहारतेयकम्मगबंधणनामं पि एमेव ॥ १०४॥ एवं तेयगतेथग, तेयगकम्मे य बंधणं तह य । कम्मइगं कम्मइगं, बंधणनाम पि पनरसमं ॥ १०५॥ संघायनाममहुणा, संघायइ जेण तेण संघायं । ओरालियसंघायं, वेउविय जाव कम्मइगं ॥ १०६॥ ओरालाई जे देहपुग्गला होति जंमि ठाणमि । ते ठंति तंमि ठाणे, संघायणकम्मणो उदए ॥ १०७॥ वजरिसहनारायं, रिसेहं नारायमद्धनारायं । कीलिय तह छेवटुं, तेसि सरूवं इमं होइ ॥ १०८॥ रिसहो य होइ पट्टो, वजं पुण कीलिया मुणेयत्वा । उभओ मकडंबंध, नारायं तं वियाणाहि ॥ १०९॥ जस्सुदएणं जीवे, संघयणं होइ बजरिसहं तु । तं वजरिसहनाम, सेसावि हु एव संघयणा ॥११॥ १ "एव विउब्वियतेयग" इति । २ "नामं तु पन्नरसं" इति । ३-४"हुंति"।५ "पढमं बीयं च रिसहनारायं । नारयमद्धनाराय कीलिया तह य छेवढें ॥” इति पाठः । ६ "मक्कडबंधो" इति ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy