SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओरालियवेउवियआहारयतेयकम्मए चेव । एवं पंच सरीरा, तेसि विवागो इमो होइ ॥२८॥ ओरालियं सरीरं, उदएणं होइ जस्स कम्मस्स । तं ओरालियनाम, सेससरीरावि एमेव ॥ ८९ ॥ अंगोवंगविभागो, उदएणं होइ जस्स कम्मस्स । तं अंगुवंगनाम, तस्स विवागो इमो होइ ॥९॥ सीसमुरोयरपिट्टी, दो वाहू ऊरुया य अटुंगा। अंगुलिमाइउवंगा, अंगोवंगाई सेसाई॥९१ ॥ आइलाणं तिण्हं, हुंति सरीराण अंगुवंगाई। नो तेयगकम्माणं, बंधणनाम इमं होइ ॥ ९२ ॥ ओरालियओरालिय, ओरालियतेयबंधणं बीयं । ओरालकम्मबंधण, तिण्हवि जोगे चउत्थं तु ॥९३॥ ओरालपुग्गला इह, बद्धा जीवेण जे उरालत्ते । अन्ने उ बज्झमाणा, ओरालियपुग्गला जे ये ॥ ९४ ॥ तेसिं जं संबंध, अवरोप्पर पुग्गलाणमिह कुणइ । तं जउसरिसं जाणसु, ओरालियबंधणं पढमं ॥९५ ॥ एवोरालियतेयग, ओरालियकम्मबंधणं तह य । ओरालतेयकम्मगबंधणनामं पि एमेव ॥ ९६ ॥ वेउवियवेउविय, वेउवियतेयबंधणं बीयं । वेउविकम्मबंधण, तिण्हवि जोए चउत्थं तु ॥९७॥ वेउविपुग्गला इह, बद्धा जीवेण जे विउवित्ते । अन्ने य बज्झमाणा, वेउवियपुग्गला जे उ॥९८॥ तेसिं जं संबंध, अवरोप्पर पुग्गलाणमिह कुणइ । तं जउसरिसं जाणसु, वेउवियबंधणं पढमं ॥ ९९ ॥ १"चेवं । पंचेव सरीरा तेसि च विभागं इमं सुणह" इत्यपि पाठः । २ "य" । ३ "उ" इति ।। For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy