Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 429
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RSANSARKARSANA दक्षीणः क्षीणमोहोऽनन्तरोतानि पञ्च कर्माण्युदीरयति, तानि च तावदुदीरयति यावज्ज्ञानदर्शनावरणान्तरायाणि आवबालिकाप्रविष्टानि न भवन्ति, आवलिकामात्रप्रविष्टेषु तु तेषु तेषामप्युदीरणाया अभावावे एव नामगोत्रलक्षणे कर्मणी उदी रयति । 'जोगी उ नामगोए' इति योगी तु सयोगिकेवली पुनर्नामगोत्रे उदीरयति न शेषाणि, घातिकर्मचतुष्टयं हि निमूलत एव क्षीणमिति न तस्योदीरणासंभवः, वेदनीयायुषोस्तूदीरणा पूर्वोक्तकारणादेव न भवतीति । 'अजोगि अणदीरगो भयवं' इति अयोगिकेवली भगवान् अनुदीरको न किंचिदपि कर्मोदीरयति योगसव्यपेक्षत्वादुदीरणायाः तस्य च योगाभावात् ॥८॥ इत्युक्ता गुणस्थानकेषूदीरणास्थानयोजना । साम्प्रतमेतेष्वेव वर्तमानानां जन्तूनामल्पबहुत्वमाहउवसंतजिणा थोवा, संखेजगुणा उ खीणमोहजिणा।सुहुमनियहिनियट्टी,तिन्नि वितुल्ला विसेसहिया ८॥ जोगिअपमत्तइयरे,संखगुणा देससासणा मिस्सा। अविरयअजोगिमिच्छा,असंख चउरो दुवेऽणंता॥५॥ | (हारि०)व्याख्या-उपशान्तजिनाः स्तोकाः, यतस्ते प्रतिपद्यमानकाश्चतुष्पञ्चाशत्प्रमाणा एच प्राप्यन्ते, तेभ्यः संख्येयगुणाः क्षीणमोहजिनाः, यत्तस्तेऽष्टोत्तरशतसंख्या एकसमये प्रतिपद्यमाना लभ्यन्ते । एते द्वये|ऽपि यदोत्कृष्टपदे लभ्यन्ते तदा ज्ञेयाः, कदाचिद्विपर्ययेणापि स्युः क्षीणमोहाः स्तोका उपशान्तमोहास्तु बहव इति । ततो विशेषाधिकाः, क एते ? सूक्ष्मसंपरायानिवृत्तिनिवृत्तिवादरास्त्रयोऽपि स्वस्थाने तुल्याः,8 तुल्यत्वादेतद्गुणस्थानकत्रयस्यारम्भकाणामिति ॥ ८४ ॥ इतो द्वितीयगाथा व्याख्यायते-तेभ्यो योग्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476