Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 436
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् कर्मग्रंथा। ॥१॥ पडपडिहारसिमजाहडिचित्तकुलालभंडगारीणं । जह एएसिं भावा, कम्माणवि जाण तह चे ॥९॥ सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह । नाणावरणं कम्म, पडोवमं होइ एवं तु ॥१०॥ जह निम्मलावि चक्खू , पडेण केणावि छाइया संती। मंदं मंदतरागं, पिच्छा सा निम्मला जइवि ॥११॥ तह मइसुयणाणाणं, ओहीमणकेवलाण आवरणं । जीवं निम्मलरूवं, आवरइ इमेहिं भेएहिं ॥१२॥ अट्ठावीसइभेयं, मइनाणं इत्थ वण्णियं समए । तं आवरेइ जं तं, मइआवरणं हवइ पढमं ॥१३॥ चोइसमेएस गयं,सुयनाणं इत्थ वणियं समए । तस्सावरणं जं पुण, सुयआवरणं हवइ बीयं ॥ १४ ॥ अणुगामिवड्डमाणयभेयाइसु वण्णिओ इह ओही । तं आवरेइ जंतं, अवहीआवरणयं जाण ॥ १५॥ रिउमइविउलमईहिं, मणपजवनाणवण्णणं समए । तं आवरियं जेणं, तं पिहु मणपज्जवावरणं ॥ १६ ॥ लोयालोयगएK, भावेसुं जं गयं महाविमलं । तं आवरियं जेणं, केवल आवरणयं तंपि॥१७॥ एवं पंचविअप्पं, नाणावरणं समासओ भणियं । बीयं दंसणवरणं, नवमेयं भण्णए सुणह ॥१८॥ दसणसीले जीवे, सणघायं करेइ जं कम्मं । तं पडिहारसमाणं, सणवरणं भवे बीयं ॥ १९॥ १“कम्माणं तह मुणेयव्वा" इत्यपि । २ "भावा" इति । ३ "ओहिमणोके-" इति। ४ "चउदस" इति । ५ "ज पि य, ओहीआवरणयं तं वि""जं पुण ओ०" इति वा पाठः । ६ “मईहि य" इति। "वन्नियं समए" इति । ८ "तं पुण"३"तं तु"।१०"एयं"। ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476