________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिप्रकरणम्
कर्मग्रंथा।
॥१॥
पडपडिहारसिमजाहडिचित्तकुलालभंडगारीणं । जह एएसिं भावा, कम्माणवि जाण तह चे ॥९॥ सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह । नाणावरणं कम्म, पडोवमं होइ एवं तु ॥१०॥ जह निम्मलावि चक्खू , पडेण केणावि छाइया संती। मंदं मंदतरागं, पिच्छा सा निम्मला जइवि ॥११॥ तह मइसुयणाणाणं, ओहीमणकेवलाण आवरणं । जीवं निम्मलरूवं, आवरइ इमेहिं भेएहिं ॥१२॥ अट्ठावीसइभेयं, मइनाणं इत्थ वण्णियं समए । तं आवरेइ जं तं, मइआवरणं हवइ पढमं ॥१३॥ चोइसमेएस गयं,सुयनाणं इत्थ वणियं समए । तस्सावरणं जं पुण, सुयआवरणं हवइ बीयं ॥ १४ ॥ अणुगामिवड्डमाणयभेयाइसु वण्णिओ इह ओही । तं आवरेइ जंतं, अवहीआवरणयं जाण ॥ १५॥ रिउमइविउलमईहिं, मणपजवनाणवण्णणं समए । तं आवरियं जेणं, तं पिहु मणपज्जवावरणं ॥ १६ ॥ लोयालोयगएK, भावेसुं जं गयं महाविमलं । तं आवरियं जेणं, केवल आवरणयं तंपि॥१७॥ एवं पंचविअप्पं, नाणावरणं समासओ भणियं । बीयं दंसणवरणं, नवमेयं भण्णए सुणह ॥१८॥ दसणसीले जीवे, सणघायं करेइ जं कम्मं । तं पडिहारसमाणं, सणवरणं भवे बीयं ॥ १९॥
१“कम्माणं तह मुणेयव्वा" इत्यपि । २ "भावा" इति । ३ "ओहिमणोके-" इति। ४ "चउदस" इति । ५ "ज पि य, ओहीआवरणयं तं वि""जं पुण ओ०" इति वा पाठः । ६ “मईहि य" इति। "वन्नियं समए" इति । ८ "तं पुण"३"तं तु"।१०"एयं"।
॥१॥
For Private And Personal Use Only