SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् कर्मग्रंथा। ॥१॥ पडपडिहारसिमजाहडिचित्तकुलालभंडगारीणं । जह एएसिं भावा, कम्माणवि जाण तह चे ॥९॥ सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह । नाणावरणं कम्म, पडोवमं होइ एवं तु ॥१०॥ जह निम्मलावि चक्खू , पडेण केणावि छाइया संती। मंदं मंदतरागं, पिच्छा सा निम्मला जइवि ॥११॥ तह मइसुयणाणाणं, ओहीमणकेवलाण आवरणं । जीवं निम्मलरूवं, आवरइ इमेहिं भेएहिं ॥१२॥ अट्ठावीसइभेयं, मइनाणं इत्थ वण्णियं समए । तं आवरेइ जं तं, मइआवरणं हवइ पढमं ॥१३॥ चोइसमेएस गयं,सुयनाणं इत्थ वणियं समए । तस्सावरणं जं पुण, सुयआवरणं हवइ बीयं ॥ १४ ॥ अणुगामिवड्डमाणयभेयाइसु वण्णिओ इह ओही । तं आवरेइ जंतं, अवहीआवरणयं जाण ॥ १५॥ रिउमइविउलमईहिं, मणपजवनाणवण्णणं समए । तं आवरियं जेणं, तं पिहु मणपज्जवावरणं ॥ १६ ॥ लोयालोयगएK, भावेसुं जं गयं महाविमलं । तं आवरियं जेणं, केवल आवरणयं तंपि॥१७॥ एवं पंचविअप्पं, नाणावरणं समासओ भणियं । बीयं दंसणवरणं, नवमेयं भण्णए सुणह ॥१८॥ दसणसीले जीवे, सणघायं करेइ जं कम्मं । तं पडिहारसमाणं, सणवरणं भवे बीयं ॥ १९॥ १“कम्माणं तह मुणेयव्वा" इत्यपि । २ "भावा" इति । ३ "ओहिमणोके-" इति। ४ "चउदस" इति । ५ "ज पि य, ओहीआवरणयं तं वि""जं पुण ओ०" इति वा पाठः । ६ “मईहि य" इति। "वन्नियं समए" इति । ८ "तं पुण"३"तं तु"।१०"एयं"। ॥१॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy