SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RSANSARKARSANA दक्षीणः क्षीणमोहोऽनन्तरोतानि पञ्च कर्माण्युदीरयति, तानि च तावदुदीरयति यावज्ज्ञानदर्शनावरणान्तरायाणि आवबालिकाप्रविष्टानि न भवन्ति, आवलिकामात्रप्रविष्टेषु तु तेषु तेषामप्युदीरणाया अभावावे एव नामगोत्रलक्षणे कर्मणी उदी रयति । 'जोगी उ नामगोए' इति योगी तु सयोगिकेवली पुनर्नामगोत्रे उदीरयति न शेषाणि, घातिकर्मचतुष्टयं हि निमूलत एव क्षीणमिति न तस्योदीरणासंभवः, वेदनीयायुषोस्तूदीरणा पूर्वोक्तकारणादेव न भवतीति । 'अजोगि अणदीरगो भयवं' इति अयोगिकेवली भगवान् अनुदीरको न किंचिदपि कर्मोदीरयति योगसव्यपेक्षत्वादुदीरणायाः तस्य च योगाभावात् ॥८॥ इत्युक्ता गुणस्थानकेषूदीरणास्थानयोजना । साम्प्रतमेतेष्वेव वर्तमानानां जन्तूनामल्पबहुत्वमाहउवसंतजिणा थोवा, संखेजगुणा उ खीणमोहजिणा।सुहुमनियहिनियट्टी,तिन्नि वितुल्ला विसेसहिया ८॥ जोगिअपमत्तइयरे,संखगुणा देससासणा मिस्सा। अविरयअजोगिमिच्छा,असंख चउरो दुवेऽणंता॥५॥ | (हारि०)व्याख्या-उपशान्तजिनाः स्तोकाः, यतस्ते प्रतिपद्यमानकाश्चतुष्पञ्चाशत्प्रमाणा एच प्राप्यन्ते, तेभ्यः संख्येयगुणाः क्षीणमोहजिनाः, यत्तस्तेऽष्टोत्तरशतसंख्या एकसमये प्रतिपद्यमाना लभ्यन्ते । एते द्वये|ऽपि यदोत्कृष्टपदे लभ्यन्ते तदा ज्ञेयाः, कदाचिद्विपर्ययेणापि स्युः क्षीणमोहाः स्तोका उपशान्तमोहास्तु बहव इति । ततो विशेषाधिकाः, क एते ? सूक्ष्मसंपरायानिवृत्तिनिवृत्तिवादरास्त्रयोऽपि स्वस्थाने तुल्याः,8 तुल्यत्वादेतद्गुणस्थानकत्रयस्यारम्भकाणामिति ॥ ८४ ॥ इतो द्वितीयगाथा व्याख्यायते-तेभ्यो योग्य For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy