SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीति प्रकरणम् ॥२०॥ ASHIKARAN प्रकृतीरुदीरयन्ति न त्वायुष्कम् । सम्यग्मिमिथ्यादृष्टिस्तु अष्टावेवोदीरयति न तु कदाचनापि सप्तेति, टीकाद्वयोसम्पग्मिथ्यादृष्टेरायुष आवलिकावशेषताया अभावात्, सह्यायुष्कान्तर्मुहूर्तावशेष एव तद्भावं परित्यज्य | *पेतम् ॥ | सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति । अप्रमत्तादयस्त्रयः षट् कर्माण्युदीरयन्ति, अतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावात् । सूक्ष्मसंपरायस्तु षड्विधोदीरकस्तावद् यावन्मोहनीयमावलिकावशेषं न भवति, तदवशेषे तु तस्मिन् पञ्चविधोदीरक एवेति । उपशान्तमोहस्तु पूर्वोक्तपञ्चविधोदीरक इति । क्षीणमोहस्तु ज्ञानावरणदर्शनावरणान्तरायेष्वावलिकावशेषे तु द्विविधोदीरकः, पूर्व तु पञ्चविधोदीरक इति । सयोगिकेवली पुनर्विविधोदीरक एव, यतो वेद्यमानमेव कर्मोदीयते । तत्र घातिचतुष्टयस्य क्षीणत्वावेदनमेव नास्ति, कुतस्तदुदीरणम्! बेदनीयायुषोस्तूदीरणा प्रागेवोपरतेति । अयोगिकेवली तुन किंचिदुदीरयति, उदीरणस्य योगसव्यपेक्षत्वात् , तस्य च तदभावात् । इति गाथार्थः ॥ ८३॥ इत्युक्तोदीरणा । अथाल्पबहुत्वमाह| (मल०) सूक्ष्मः सूक्ष्मसंपरायः षट् पञ्च वा कर्माण्युदीरयति । तत्र पडनन्तरोक्तानि तानि च तावदुदीरयति यावन्मोहनीयमावलिकावशेषं न भवति, आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात् शेषाणि पश्च कर्माण्युदी ॥८४॥ |रयति । 'पंच उवसंतु इति उपशान्त उपशान्तमोहः पश्च कर्माण्युदीरयति न वेदनीयायुर्मोहनीयानि । तत्र वेदनीयायुषोः कारणं प्रागेवोक्तम् । मोहनीयं तदुदयाभावान्नोदीर्यते 'वेद्यमानमेवोदीर्यते' इतिवचनात् । 'पंच दो खीणो' इति । NEXANESHREST For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy